________________ श्रीकल्पमुक्तावल्या प्रभो पाठशाला प्रेषण // 179 // सज्जीकृत्य विधानेन, नयनानन्द दायिनीम्, / कृतचन्दनशृङ्गारो, धौतवस्त्रविराजितः // 21 // पण्डितोऽपि महाधीमान् , स्वकीयाचार पूर्वकम् , प्रतीक्षमाण एवासी-प्रभोरागमनं शुभम् // 22 // उपाध्यायोऽपि तं वीक्ष्य, मुमुदे हृदि निर्मले, आगत्य पाठशालायां कुमारोऽपि न्यवीविशत् // 23 // यथास्थाने स्थिते वीरे, पवित्रे शान्तचेतसि, शक्रासनं प्रभावेण, प्रभोरेवश्च कम्पत // 24 // पवनोत्थपताकेव, चन्द्रबिम्बमिवोदधौ, कर्णवत्करिणश्चैवं, चित्तवच्च तथा स्त्रियः // 25 // अश्वत्थपर्णवच्चैवं, दाम्भिकध्यानवत्तथा, नृपतिमानव त्सद्य-श्चचाल सुरपासनम् // 26 // अकम्पमपि हा चाद्य, चासनश्चलितं मम, ज्ञात्वा चावधिना शक्रः प्रत्युवाच सुरानदः॥२७॥ आश्चर्यम्महदाश्चर्य, भो भो देवाश्च पश्यत, विचित्रः खलु संसारो, तत्त्वं च नावगच्छति // 28 // त्रितयज्ञानसम्पन्नः, सर्वशास्त्रार्थपारगः, तीर्थक्करोपि पुण्यात्मा, जनकाभ्यां हि मोहतः // 29 // प्रेष्यते पाठशालायां, पठितुमन्दबालवत-सामान्यज्ञातुं पार्श्वे, विचित्रं किमतः परम् // 30 // भगवतोऽपि लेखशालायां मोचनं न योग्यमित्याहआने तोरणबन्धनं, मधुरिमक्षेपः सुधाभाजने / वाग्देव्या अपि पाठनं, शशधरे शुभ्रस्य निक्षेपणम् / यदवत् व्यर्थमहो तथैव विफलस्तीर्थङ्कर स्याहतो। यत्नोऽध्यापयितुं हि लेखभवने मन्ये च पित्रोरहम् // 31 // मातुः पुरो मातुल वर्णनं तत्, लङ्कानगा लहरीयकं तत् तत्प्राभृतं लावणमम्बुराशेःप्रभोः पुरो यद्वचसां विलासः॥३२॥ // 179 / /