SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्रभो पाठशाला प्रेषणम् श्रीकल्प-15 यतः-अनध्ययनविद्वांसो निद्रव्यपरमेश्वराः, अनलङ्कारोसुभगाः, पान्तु युष्मान् जिनेश्वराः // 33 // मुक्तावल्या कर्तव्यो मामकश्चैष, भूयानोऽविनयः प्रभोः, वदन्नेवं सभायां स, देवानां धुरि वासवः // 34 // // 18 // तदा कृत्वा निजं रूपं, ब्राह्मणस्य मनोहरम् , पण्डितस्य गृहं मंक्षु, ययौ वीरजिनाञ्चितम् // 35 // आगत्य विष्टरे रम्ये, पण्डिताहे जिनेश्वरम् , उपवेश्य च सन्देहान् , पप्रच्छ बुधहृद्गतान् // 36 // प्रश्नान् पप्रच्छ दुर्जेयान् , शब्दशास्त्रविलक्षणः, श्रुत्वा यान् पण्डित श्चान्ये, भेजिरे विस्मयं परम् // 37 // संशयान् पण्डितस्यापि, ज्ञात्वा चावधिनाऽखिलान् श्रूयमाणेषु सर्वेषु, भगवन्तं शचीपतिः // 38 // तीर्थङ्करोऽप्यस्य ददौ यथार्थम् छेत्तोत्तराणि प्रतिसंशयानाम् // आश्चर्यमापुः सकला बुधोऽपि // जातं ततो व्याकरणं जिनेन्द्रम् // 39 // यतः सको अ तस्समक्खं, भगवन्तं आसणे निवेसित्ता / सदस्स लक्खणं पुच्छि, वागरणं अवयवा इदं // 40 // बालेनापि कुमारेण, वर्द्धमानेन धीमता, एता विद्याः कुतोऽधीता, इत्याश्चर्यमधुर्हदि // 41 // प्रश्नोत्तरंददानस्य, धिया गम्भीरया प्रभोः, वीक्ष्य शक्तिं च निश्चिक्ये, पण्डितोऽपि महानयम् // 41 // संशया मामकीनाच, न केनापि निवारिताः, बालेन निखिला भिन्ताः, पविनेव गिरिव्रजाः // 42 // युक्तमेवाथवा कृत्यमेतस्य शास्त्रवारिधेः, स्वल्पोऽप्यग्निकणोऽरण्यं, भस्मसात्कुरुते न किम् // 43 // // अथवा // गर्जन्ति मेघाः शरदि प्रभूता, मुश्चन्ति नो नीरमहो तथापि, वर्षन्ति वर्षासु धना विशब्दाः, श्रेष्टाधमानामयमेव भेदः // 44 // OnePAAABISHA SARALASS // 18 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy