SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्या // 178 // प्रभो पाठशाला प्रेषणमू दुकूलै रुचि रर्दिव्यैः, पञ्चवर्णोपशोभितैः, चक्रतुः स्वजनानां हि, सत्कारमतिभक्तितः // 7 // उपाध्यायस्य योग्यानि, महामूल्यानि तौ तदा, भुषणानि च वासांसि, नारिकेल फलादिकम् // 8 // सज्जीकृत्य तथा प्रीतौ, छात्रेभ्योपि विशेषतः, दानार्थ लेखशालायां, वस्तून्येतानि दधतुः॥९॥ पूगीफलानि दिव्यानि, नानाऽपरफलानि च, खजूरखण्डशृङ्गा-टद्राक्षेक्षुकचरोलिकाः // 10 // अम्बराणि विचित्राणि, खाद्यानि विविधानि च, रत्नरोक्मादि मिश्राणि, ग्रन्थोपकरणानि च // 11 // कमनीयमषीपात्रं, पट्टिका लेखिनीस्तथा, वाग्देवीपूजनायैवं, स्वर्णरत्नादि भूषणम् // 12 // सज्जयामासतुर्मोदात्, तदानीं जनकः प्रसूः, सामान्येऽपि सुते रागः, प्रभुस्तु जगतीपतिः // 13 // समग्राधीतिसामग्र्या, सहितं स्नपितं तथा, नारीभिः कुलवृद्धाभिः, पवित्रतीर्थवारिभिः // 14 // दिव्यचन्दनकर्पूर-सुगन्धवरलेपनैः, लिप्ताङ्गं वरवासोभि-भूषणैश्च विभूषितम् // 15 // पुष्पमालालसत्कण्ठं, जयन्तमिव वासवः, आरोपयन्महावीरं, सुन्दराकृतिदन्तिनि // 16 // धृतच्छत्रशिरा ज्ञानी, वीजितश्चामरैस्तथा, वादित्रनृत्यगीतादि,रम्यघोषपुरस्सरम् // 17 // दीयमाने घने रिक्थे, याचकेभ्यो यथेच्छितम् , गीयमाने यशोलोकै-ईन्दिभिश्च निरन्तरम् // 18 // चतुरङ्गीमहासेना-परिवृतो विभुस्तदा, जगाम पण्डितस्यौको, महेन महता वरम् // 19 // स्वर्णयज्ञोपवीतादि-केसरतिलकाञ्चिताम् , पाउनोत्तमसामग्री, भूपसूनूपयोगिनीम् // 20 // // 1780
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy