________________ श्रीकल्पमुक्तावस्या श्री समाचारि विज्ञेया-तथा इल्लोहलिकाण्डम् // 5 // इल्लोहलिआ अहिलोडी सरटी काकिंडी-इतिलोके / यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति तानि सूक्ष्माण्डानि // 6 // अथ कानि तत् सूक्ष्मलयनानि-लयनशब्देन सत्त्वानाम् . आश्रयः ग्राह्यः-यत्र कीटकाधनेकसूक्ष्मसत्त्वा भवन्ति तल्लयनसक्षम बिलानि १-अथ गुरुराह-मूक्ष्मबिलानि पञ्चविधानि प्रज्ञप्तानि तद्यथा-उतिङ्गलयनं ? (तत्र उत्तिका भवका गईभाकाराजीवा स्तेषां बिलभूमौ उत्कीर्ण गृहमिति / तथा भृगुलयनम् 2 तत्र भृगुः शुष्कभरेखा जलशोषानन्तरं जलकेदारादिषु स्फुटिता दालिरित्यर्थः तथा-सरलं बिलम् 3 तालमूलं 4 अधः पृथु-उपरि च सूक्ष्म बिलं तालमूलमिति / शम्बुकावः भ्रमरगृहं नाम पश्चमम् // 5 // यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति तानि सक्ष्मबिलानि // 7 // अथ कः तत् सूक्ष्मस्नेहः 1 गुरुराह-सूक्ष्मस्नेहः पञ्चविधः प्रज्ञप्तः तद्यथाअवश्यायः-, गगनात्-पतज्जल 1 हिमं प्रसिद्ध 2 महिका (धृमरी) 3 करका:-धनोपलाः 4 हरतनः भूनिःसृततृणाग्रबिन्दुरूपो यो यवाङ्करादौ दृश्यते 5 यः छद्मस्थेन साधुना यावत् प्रतिलेखितव्यः भवति सः सूक्ष्मस्नेहः // 8 // (45) म-पा-वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा नो से कप्पइ अणापुच्छित्ता आयरियं वा-उवज्ज्ञाय वा थेरं वा पवित्तिं वा गणिं वा गणहरं वा गणावच्छेययं वा जंवा पुरओ काउं विहरइ / कप्पइ से आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं // 457 //