________________ भासमा चारि श्री कल्पमुक्तावल्या // 458 // विहरइ / इच्छामि गं भंते 1 तुम्भेहिं अब्भणुण्णाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, (ते य से वियरिज्जा) एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा / ते य से नो वियरिज्जा एवं से नो कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए बा / से किमाहु भंते 1 आयरिया पच्चवायं जाणन्ति // 46 // व्याख्या-अथ ऋतुबद्धवर्षाकालयोः सामान्या समाचारी वर्षासु विशेषेणोच्यते-चतुर्मासकं स्थितः साधुः इच्छेत्-गृहस्थगृहे भक्ताथै वा पानार्य बा निष्क्रमितुं वा प्रवेष्टुं वा तदा नो तस्य साधोः कल्पते-अनापृच्छय कं 1 इत्याह-आचार्यः सूत्रार्थदाता दिगाचार्यों वा तं 1 तथा सूत्राध्याप:--उपाध्यायस्तं 2 स्थविरो ज्ञानादिषु सीदतां स्थिरीकर्ता-उद्यतामुपवूहकश्च तं 3 ज्ञानादिषु प्रवर्तयिता प्रवर्तकस्तं 5 यस्य पार्श्वे आचार्याः सत्राद्यभ्यस्यन्ति स गणी तं 5 तीर्थकरशिष्यो गणधरस्तं 6 गणावच्छेदको यः साधुन् गृहित्वा बहिः क्षेत्रे आस्ते गच्छाथै क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता सूत्रार्थों भयवित् तं 7 यं वाऽन्य वयःपर्यायाभ्यां लधुमपि पुरतः कृत्वा गुरुत्वेन कृत्वा विहरन्ति / कल्पते तस्य आपृच्छय-आचार्य यावत् यं वा पुरतः कृत्वा विहरति अथ कथं प्रष्टव्यमित्या ह इच्छाम्यहं हे पूज्य ! भवद्भिः अभ्यनुज्ञातः सन् गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा-इति-ते-आचार्यादयः तस्य साधोः वितरेयुः-अनुज्ञां दद्युः-तदा कल्पते गृहस्थगृहे 458