SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्यां चतुर्दशस्वनाधिकारः मादिकमलशोभासमुदायेन ज्वलदिव देदीप्यमानमिवोपलक्ष्यत इति-पुना रमणीयरूपशोभम् , पुनः प्रमुदितान्तभ्रमरगणमत्तमधुकरीगणोत्करालिह्यमानकमलम्-अर्थादानन्दितभ्रमरभ्रमरीभिरास्वाद्यमानकमलमिति पुनः 'कादम्ववलाहकचक्रकलहंससारसगर्वितशकुनिमिथुनासेव्यमानजलम्, पुनः पद्मिनीपत्रोपलग्नजलबिन्दुनिचय चित्रम्, अलङ्कतमिवमुक्ताफलसदृश जलबिन्दुयुक्तनीलमणिसमपद्मपत्राणि-तैश्च सरश्चित्रितमिवोपलक्ष्यते पुन रेवम्भूतं पद्मसर स्त्रिशलादेवी प्रेक्षते पुनईदयनयनकान्तम् पुनः सरोऽर्हरमणीयम्, अन्यसरोवरापेक्षया पूज्यम्-पतएव रमणीयम् पद्मसर इति नाम्ना त्रिशला प्रेक्षते // 1042 // मूलपाठः-तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोह, चउगमणपवमाणजलसंचयं, चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं, पडुपवणाहयचलियचवलपागडतरंगरंगतभंगरवोखुव्भमाणसोभंतनिम्मलउक्कडउम्मीसह संबंध-| धावमाणोनियत्तभासुरतराभिरामं, महामगरमच्छतिमितिमिगिलनिरुद्धतिलितिलियामिद्यायकप्पूरफेणपसरं महानईतुरिय वेगसमागयभमगंगावत्तगुप्पमाणुच्चलंत पच्चोनियत्तमममाणलोलसलिलं, पिच्छइ, खीरोयसायरं, सरयरयणिकरसोमवयणा // 11 // 13 // // व्याख्या // ततः पद्म सरोवर दर्शनान्तरं सौम्यवदना सा त्रिशला राशी-एकादशे स्वप्ने क्षीरसमुद्रं प्रेक्षतेकीदृशमित्याह-चन्द्रकिरणराशिसदृशश्रीवक्षः शोभम्, अत्र वक्षः शब्देन मध्यभागो ग्राह्यः नतु हृदयं तच्च पाणिनि 1 हंसाः
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy