________________ श्री कल्पमुक्तावल्यां चतुर्दशस्व. नाधिकारः // 91 // रुढत्वात् चन्द्रकिरणसमानोज्ज्वलमध्यभागमिति पुनश्चतुर्गमन' प्रवर्धमानजलसञ्चयम् पुनश्चपलचञ्चलोच्चात्मप्रमाण कल्लोललोलत्तीयम्-पुनः पटुपवनाहतचालितचपलप्रकटतरङ्गरङ्गभङ्गाति'क्षुभ्यमाणशोभमाननिमलोत्कटोर्मिसहसम्बन्धावमानापनिवर्तमानभासुरतराभिरामम्, (अमन्दपवनाहतोच्छलिततरङ्गैस्त्वरितं तीराभिमुखं प्रसर्पन्-तटात्पश्चादागच्छन् सन् अतीवरमणीयमिति-पुनर्महामकरमत्स्यतिमितिमिङ्गिलनिरुद्धतिलितिलिकामिघात कर्पूरफेनप्रसरम्,-समुद्रान्तर्गतजलजन्तुविशेषाणां पुच्छाच्छोटनेन कर्पूरवदुज्वलः फेनप्रचारो यस्य तं तादृशमिति-पुनर्महा नदीत्वरितवेग समागतभ्रमगङ्गावर्तव्याकुलीभवदुच्छलत्प्रत्यवनिवृत्त भ्रममाण लोलसलिलम् एवम्भूतं क्षीरोदसागरं शरदजनीकर सौम्यवदना त्रिशलादेवी पश्यति // 11 // 43 // ___ मूलपाठः-तओ पुणो तरुणमूरमंडलसमप्पह, दिप्पमाणसोहं, उत्तमकंचणमहमणिसमूहपवरतेयअद्वसहम्स दिप्तनहप्पईवं, कणगपयर लंबमाणमुत्तासमुज्जलं, जलंतदिव्यदामं, ईहामिगउसभतुरगनहमगरविहगवालगकिंनररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्ति चित्तं, गंधव्योपवज्जमाण संपुन्नघोस, निच्चं, सजलघणविउलजलहर गज्जिय सदाणुनाइणा देवदंदहि महारवेणं सयलभविजीवलोयं, पूरयंतं, कालागुरुपवरकुंदुरुक्कतुरुकडझंत धववासंग उत्तममघमवंतगंधुध्धुयाभिरामं निच्चालोयं सेयं सेयप्पमं मुरवराभिरामं, पिच्छइ सा सातोव भोगं, वरविमाण पुंडरीयं // 12-14 // // व्याख्या // ततः क्षीरोदसागर दर्शनान्तरं सा त्रिशलादेवी द्वादशे स्वप्ने विमानवर पुण्डरीकं प्रेक्षते-कीदृश१ चतुर्पादिङमार्गेष्विति 2 कल्लोलविशेषाः 3 ऊर्ध्वगत्वा पुनस्तत्रैव पतितमिति