SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु क्तावल्यां चतुर्दशस्वनाधिकारः जात्यकञ्चनोज्ज्वलद्पम-पुनर्निर्मलजलपरिपूर्णमत एव मङ्गलहेतुत्वादुत्तमम् पुनर्दीप्यमान शोभम्, पुनः कमलकलाप परिराजमानम्-पुनः प्रतिपूर्णसर्वमङ्गलमेदसमागमम् अर्थात्सर्व मङ्गलप्राप्तिहेतवे सङ्केतस्थानमिवेति // तद्यथा॥ सङ्केतस्थानमायान्ति यथा सङ्केति नो जनाः // तथा दृष्टे च कुम्भेऽस्मिन्-लभ्यतेऽखिल मङ्गलम् // 1 // पुनः प्रवररत्नपरिराजत्कमलस्थितम् पुन नयनभूषणकरम् पुनः प्रभासमानम् अथवा प्रभयाऽनुपममिति पुनः सर्वतो भावेन सर्वदिशो दीपयन्तम्-पुनः सौम्यलक्ष्मीगृहम् पुनः सर्वपाप परिवर्जितम्-सर्वामङ्गलरहितमिति पुनः. शुभं भासुरम् श्रीवरम् पुनः सर्वतुसुरमिकुसुमासक्तमाल्यदामम् सर्वर्तुसुगन्धितपुष्पमाला यस्य कण्ठे स्थापिता इति सा त्रिशला रजतपूर्ण कलशं पश्यति // 9-41 // मूलपाठः--तओ पुण रविकिरणतरुणबोहिअसहस्सपत्तसुरभितरपिंजरजलं, जलचरपहकरपरिहत्थगमच्छ परिभुज्जमाणजलसंचयं, महंतं, जलंतमिव कमलकुवलयउप्पलतामरसयुंडरीयउरुसप्पमाणसिरिसमुदएणं रमणिज्जरूवसोह, पमुइअंतभमरगगमतमहुअरिगणुकरोलिज्जमाणकमलं 250 कायंबकबलाहयचककलहंससारसगब्वियसउणगण मिहुणसेविज्जमाणसलिलं, पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ / सा हिअयनयणकंतं पउमसरं नाम सरं सररुहामिरामं // // 10-42 // // व्याख्या // ततः कलश दर्शनान्तरं सा त्रिशलादेवी दशमे स्वप्ने पद्मसरः पश्यति किम्विशिष्टमित्याह तरुणरविकिरणबोधित सहस्रपत्रसुरभितपीतरक्तजलम्-पुनर्जलवरपरिकरपरिपूर्णमत्स्यपरिभुज्यमानजलसञ्चयम्पुनर्महज्ज्वलदिव देदीप्यमानम् पुनः कमलकुवलयोत्पलतामरसपुण्डरीकोरुसर्पच्छ्रीसमुदायम् , सूर्यचन्द्र विकाशिरक्तमहाप // 89 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy