SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ST सिद्धार्थ गृहे धनवृद्धि वर्णनम् श्री कल्पमु- नगरादिषु स्थापितानि यानि महानिधानानि सन्ति तानि जम्भकदेवा आदाय सिद्धार्थभूपगृहे निदधति इति कुत्र कुत्र कावल्यां निक्षिप्तानि तानि निधानानि-आदाय-जम्भकदेवाः सिद्धार्थभूपगृहे स्थापयन्ति तानि कथयन्ति-शृङ्गाटकेषु-अर्थात् - शृङ्गाटकाकार' त्रिकोणस्थानेषु-वा त्रिकेषु यत्र त्रयो मार्गाः मिलन्ति तेषु स्थानेषु इति तथा चतुष्केषु-चतुमार्ग॥१२६॥ मिलनस्थानेषु--तथा चत्वरेषु बहुमार्गमिलनस्थानेषु वा तथा चतुर्मुखेषु चतुरयुक्त देवमन्दिरच्छत्रिकादिषु वा तथा महापथेषु वा (अतिमसृणराजमार्गेषु) तथा ग्रामस्थानेषु वसतिरहितग्रामस्थानेष्विति-तथा-नगरस्थानेषु वा (वसतिरहितनष्टप्रायनगरस्थानेप्विति ) तथा ग्रामनिर्धमनेषु' अर्थात् ग्रामस्य जलनिर्गमनस्थानेष्विति-तथा-नगरनिर्धमनेषु तथा आपणेषु वा तथा देवकुलेषु यक्षादिदेवमन्दिरेष्विति-तथा सभासु-सज्जनजनोपवेशनस्थानेषु तथा प्रपासु तथा आरामेषु कदल्यादिमनोहरलतादिभिः-आच्छादितेषु अत-एव-स्त्री पुंसां क्रीडास्थानेषु-इति तथा-उद्यानेषु (नानाविधपुष्पफलशोभितवृक्षप्रकरेषु अतएव बहुजनोपभोग्येषु-) तथा वनेषु-एकाकारतरुनिवहेषु-तथा वनखण्डेषु अनेकविधपादपराजिषु-तथा श्मशानशून्यागारगिरिकन्दराशान्तिशैलोपस्थानभवनगृहेषु तत्र शान्तिगृहेषु शैलगृहेषु उपस्थानगृहेषु भवनगृहेष्विति एतेषु पूक्तियामादिषु तथा शृङ्गाटकेषु यानि महानिधानानि पूर्व कृपणपुरुषैः संनिक्षिप्तानि तिष्ठन्ति तानि निधानानि जम्भकदेवाः सिद्धार्थराजभवने संहरन्ति मुञ्चन्तीत्यर्थः-॥ 88 // मूलपाठः-जं रयणि च गं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणि च णं तं नायकुलं हिरण्णणं N वट्टित्था, धणेणं धन्नेणं रज्जेण-रटेणं, बलेणं, वाहणेणं कोसेणं कोढागारेणं पुरेणं, अंतेउरेणं जणवएणं जसवाएणं | विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइ-सक्कारसमुदएणं डित्था / तरगं समगस्स भगवओ महावीरस्स-अम्मा-पिऊणं अयमेयारूवे अज्ज्ञथिए चिंतिए पथिए 1 शिंगोडा 2 खाल-इति 3 जलप्याउ 4 सभास्थानेषु // 126 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy