SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रो कल्पमुकावल्यां // 127 // मणोमए--संकप्पे समुप्पज्जित्या / / 89 // मातापिता व्याख्या-तत्र णमिति वाक्यालङ्कारे तथा यस्याश्च रात्रौ भगवान् महावीरः-शातकुले संहृतः-तस्यां रात्रौ ततः ll संकल्पः प्रभृति इत्यर्थः-तत् प्रसिद्धं शातकुलं हिरण्येन-अवर्धत-हिरण्यं रूप्यं वा अघटितसुवर्ण वा-तथा सुवर्णेन अवर्धत तथा धनेन-अवर्धत तस्य च चत्वारो भेदाः-तद्यथा-( गणिम 1 धरिम 2 मेय 3 परिच्छेद्याः // तदुक्तम् // गणिमं जाइफलपुष्पलाई 1 धरिमन्तु कुंकुमगुडाई 2 मिजं (मेयं) चोप्पडलोणाई 3 रयणवत्थाइ परिच्छिज्जं 4 // 1 // तथा -धान्येन अवर्धत तत्र धान्यानि चतुर्विशति मेदवन्ति सन्ति तान भेदान क्रमशः आह // यव 1 गोधूम२ शालि 3 ब्रीहिः 4 सट्टीअ 5 कुद्दव 6 अणुआ जुवार 7 कंगू 8 रायल ९तिल 10 मुद्ग 11 माषा 12 // 1 // अयसि 13 हरिमंथचणा 14 तिउडा (लांग) 15 निप्फाव (वाल) 16 सिलिंद (मठ) 17 रायमासा (चोला) 18 उच्छू (बरटी) 19 मसूर 20 तुवरी 21 कुलत्थ 22 तहधन्नय (धाणा) 23 कलाया (वटाणा) 24 // 2 // तथा राज्येन (सप्ताङ्गेन) अवर्धत तथा राष्ट्रेण (देशेन) अवर्धत, तथा बलेन (चतुरङ्गसैन्येन) अवर्धत तथा वाहनेन (गजाश्वौष्ट्रवृषभप्रमुखेन) अवर्धत तथा कोशेन (भाण्डागारेण) अवर्धत तथा कोष्ठागारेण ( धान्यगृहेण ) अवर्धत तथा पुरेण तथा अन्तःपुरेण तथा जनपदेन (तत् तत्-देशवासिलोकेन) तथा-यशोवादेन-सर्वत्र कीर्तिवादेन अवर्धत तथा विपुलधनकनकरत्नमणिमौक्तिकशशिला प्रवालरक्तरत्नादिना' अतीवाअवर्धत-तथा सत्सारस्वापतेयेन-(इन्द्रजालादिवत् मिथ्या न किञ्च स्वस्वरूपेण, विद्यमानप्रधानधनेनेत्यर्थः) अतीव अभ्यवर्धत तथा प्रीतिसत्कारसमुदयेन (अतीव अभ्यबर्धत तत्र प्रीतिः मनस्तुष्टिः-सत्कारश्च वस्त्रादीनां स्वजनेभ्योभक्तिपूर्वप्रदानम् / ततः श्रमणस्य भगवतो महावीरस्य मातापित्रोः-अयं-एतद्रूपः-आत्म विषयःयावत् सङ्कल्पः समुदपद्यत // 89 // 1 राजपट्टादिका 2 आदिशब्दात् वस्त्रकंबलादिपरिग्रहः // 127 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy