________________ नामाधि श्री कल्पमुकावल्यां करणः // 128 // संकल्पो द्विविधो ज्ञेयो ध्यानजश्चिन्तनात्मकः, तन्मध्ये चिन्तनाख्योऽयं ज्ञेयश्चिन्तितशब्दतः // 1 // स्मरणात्मकसङ्कल्पश्चच्छारूपो भवेन्नवा, सङ्कल्पोऽसौ भिलाषाख्यो ज्ञेयः प्रार्थितशव्दतः॥२॥ मनोगतश्च स ज्ञेयो मनसि स्थित एव च, प्रकाशो यस्य नो जातो वचनैरिति बुध्यताम् // 3 // मूलपाठः-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गम्भत्ताए वकन्ते तप्पभिई च णं अम्हे हिरण्णेणं वडामो, सुवण्णेणं वडामो धणेणं धन्नेणं वडामो, जाव संतसारसावइज्जेणं पीइ-सकारेणं अईव अभिवट्टामो / तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिष्फन्न नामधिज्जं करिस्सामो वद्धमाणु ति // 9 // व्याख्या यतः प्रभृति-अस्माकम् एषः-दारकः कुक्षौ गर्भतया समुत्पन्नः-ततः प्रभृति वयं हिरण्येन तथा सुवर्णेन वर्धमहे, तथा धनेन-धान्येन तथा विद्यमानसारस्वापतेयेन-प्रीति सत्कारेण च-अतीव-अतीव-अभिव‘महे-तस्मात्यदा-अस्माकम् एष दारकः-जातो भविष्यति-तदा धयं पतस्य दारकस्य-एतदनुरूप-धनादिवृद्धिदर्शनानुरूपं-गुणेभ्यआगतं तत एव गुणनिष्पन्ननामधेयं करिष्यामः-किं तन्नाम वर्द्धमान इति // 90 // मूलपाठः-त एणं समणे भगवं महावीरे मउ अणुकंपणटाए, निच्चले निष्फंदे निरयणे अल्लीण-पल्लीण--गुत्ते आवि होत्था // 91 // व्याख्या-ततः श्रमणो भगवान् महावीरः-इति विचार्य एवमभवदिति-यथा-मयि परिस्पन्दमाने मातुः कष्टं माभू // 128 //