SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रो कल्पमुक्तावल्यां // 35 // श्री जिनान्तराणि कर्मणां कृषिवाणिज्या-भिधानानाञ्च मध्यमे, कुम्भकारादिकं शिल्पं, प्रागुक्तं शतसङ्ख्यकम् // 1 // तत्-भगवदुपदिष्टम् // अनाचार्योपदेशेन, जातं तत् कर्म प्रोच्यते, आचार्यमुखजं शिल्पमितिभेदस्तयोर्मियः // 2 // क्रमेण च कर्माणि स्वयमेव- समुत्पन्नानि तथा च एतानि त्रीण्यपि- कानि तानि द्वासप्ततिपुरुषकलाः चतुःषष्टिः महिलागुणाः शिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवान् ज्ञानपयोधिः उपदिशति स्म / मू-पा-उवदिसित्ता पुत्तसयं रजसए अभिसिंचइ। व्याख्या-उपदिश्य च पुत्राणां शतं राज्यशते अभिषिञ्चतीति // स्थापयतीति बोध्यम् // // अथ राज्यस्थापनक्रमः // विनितायां महापुया, भरतस्य महाप्रभुः, मुख्यराज्यं तथा बाहु-बलेश्च राज्यमुत्तमम् // 1 // बहली विषये रम्या, तक्षशिलामहापुरी, तत्र दत्वा च शेषाणा, ९माङ्कनन्दसंज्ञिनाम् // 2 // पृथक् पृथक् च सद्देशान् , विभज्य दत्तवान् प्रभुः, नन्दनामानि चेमानि, क्रमेण ज्ञायतां बुधैः // 3 // ____ भरतः 1 बाहुवलिः 2 शङ्खः 3 विश्वकर्मा 4 विमलः 5 सुलक्षणः 6 अमलः 7 चित्राङ्गः 8 ख्यातकीर्तिः 9 वरदत्तः 10 सागरः 11 यशोधरः 12 अमरः 13 रथवरः 14 कामदेवः१५ ध्रुवः 16 वत्सः 17 नन्दः 18 सूरः 19 // सुनन्दः 20 कुरुः 21 अङ्गः 22 वङ्गः 23 कोशल:२४ वीरः 25 कलिङ्गः 26 मागधः 27 विदेहः 28 सङ्गमः 29 दशार्णः 30 गम्भीरः 31 वसुधर्मा 32 सुवर्मा 33 राष्ट्र: // 354 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy