________________ श्री ऋषभ चरित्रम् एकं दश शतं सहवं अयुतं लक्ष प्रयुतं कोटिः-अर्बुदं अब्ज खवं निख महापदम शाः जलधिः श्री कल्पमुक्तावल्या अन्त्यं मध्यं पराधं चेति यथाक्रमं दशगुणं, इत्यादि वामकरण सुन्दर्याः संख्यानमुपदिष्टम् / काष्ठकर्मादिकं कर्म, भरतस्योपदर्शितम् , बाहुबलिनमुद्दिश्य, पुरुषादिलक्षणन्तथा // 1 // // 353 / / ITI ( चउसद्धिं महिला गुणे ) चतुःषष्टिः स्त्रीकलाः ताश्चमाः नृत्यम्-१ औचित्यम् 2 चित्रं 3 वादिनं 4 मन्त्रः 5 तन्त्रः 6 धनवृष्ठिः 7 फलाकृष्टिः 8 संस्कृतजल्पः 9 क्रियाकल्पः 10 ज्ञानम् 11 विज्ञानम् 12 दम्भः 13 अम्बुस्तम्भः 14 गीतमानम् 15 तालमानम् 16 आकार गोपनम् 17 आरामरोपणम् 18 काव्यशक्तिः 19 वक्रोक्तिः 20 नरलक्षणम् 21 गजपरीक्षणम् 22 हयपरीक्षणम् 23 वास्तुशुद्धिलघुबुद्धी 24 शकुनविचारः 25 धर्माचारः 26 अञ्जनयोगः 27 चूर्णयोगः 28 गृहिधर्मः 29 सुप्रसादनकर्म 30 कनकसिद्धिः 31 वर्णिकावृद्धिः 32 वाकपाटवम् 33 करलाघवम् 34 ललितचरणम् 35 तैलसुरभिताकरणम् 36 भृत्योपचारः 37 गेहाचारः 38 व्याकरणम् 39 परनिराकरणम् 40 वीणानादः 41 वितण्डावादः 42 अङ्कस्थितिः 43 जनाचारः 44 कुम्भभ्रमः 45 सारिश्रमः 46 रत्नमणिभेदः 47 लिपिपरिच्छेदः 48 वैद्यक्रिया 49 कामाविष्करणं 50 रन्धनं 51 चिकुरबन्धः 52 / / शालिखण्डनं 53 मुखमण्डनम् 54 कथाकथनम् 55 कुसुमसुग्रन्थनम् 56 वरवेषः 57 सर्वभाषाविशेषः 58 वाणिज्यम् 59 भोज्यम् 60 अभिधानपरिज्ञानम् 61 आभरणयथास्थानविविधपरिधानम् 62 // अन्त्याक्षरिका 63 प्रश्नप्रहेलिका 64 इति स्त्रीकलाः चतुःषष्टिः-६४ // 35 //