SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ गणधरवादः श्रीकल्पमुक्तावल्या (૨૮મા जिस्स गोयमस्स इंदभूइस्स अणगारस्स, अन्तेवासि नायए पिज्जबंधणे वुच्छिन्ने अणंते अणुत्तरे जाव ज्वलवरनाणदंसणे समुप्पन्ने // 127 // व्याख्या–यस्यां रात्रौ श्रमणो भगवान् महावीरः कालगतः-यावत् सर्व दुःखप्रक्षीणः तस्यां च रजन्यां केयेष्ठस्य-कीदृशस्य-गोत्रेण गौतमस्य-इन्द्रभूतिनामकस्य-अनगारस्य शिष्यस्य ज्ञातजे श्रीमहावीरविषये प्रेमबन्धने व्युच्छिन्ने स्नेहबन्धने त्रुटिते सति-अनन्तवस्तुविषये अनुत्तरे यावत् केवलवरज्ञानदर्शने समुत्पन्ने ॥तश्चैवम्।। इन्द्रवज्रारं / निर्वाणकाले प्रतिबोधनाय, श्रीगौतमो भूसुरदेवशर्मणः ग्रामे च कस्मिा जिनपुङ्गवेन, सम्प्रेषितोऽभूदनगारमुख्यः // 1 // तगौतमो गौतमगौत्रहंसः, सम्बोध्य वीरान्तिकमावजश्च . श्रुत्वा च निर्वाणमसौ प्रभो हो, वज्राहतस्तब्ध इवाभितस्थौ // 2 // प्रोचेऽघ मिथ्यातमसा प्रवाहो, दन्तीव लोके बत सासरीति, कौतीर्थिघूका विभया रटन्ति, दुर्भिक्षयुद्धारि निशाचराश्च // 3 // व्योमेव राहुग्रसितेन्दुविम्ब, दीपप्रभाहीनमिवाच्छ गेहम् / त्वामन्तरा भारतवर्षमेत, द्विच्छायमेतहि प्रभो ? नु जज्ञे // 4 // कस्यांहिपीठे प्रणतः पदार्थान, पुनः पुनः प्रश्नपदीकरोमि ? कं वा भदन्तेति वदामि ? को वा, मां गौतमेत्याप्तगिराऽथ वक्ता // 5 // . . // 28 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy