SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ मुक्तावल्यां श गणधरवादः // 27 // अपराजिता 10 इच्छा 11 समाहारा 12 तेजा 13 अतितेजा 14 देवानन्दा 15 इति पञ्चदशरात्रिनामानि // रुद्रः 1 श्रेयान् 2 मित्रं 3 वायुः 4 सुप्रतीत: 5 अभिचन्द्रः 6 माहेन्द्रः 7 बलवान् 8 ब्रह्मा 9 बहुसत्य 10 ऐशान 11 स्त्वष्टा 12 भावितात्मा 13 वैश्रवणो 14 वारुणः 15 आनन्दः 16 विजयः 17 विजयसेन 18 प्राजापत्य 19 उपशमः 20 गन्धर्वः 21 अग्निवेश्यः 22 शतवृषभ 23 आतपवान् 24 अर्थवान् 25 ऋणवान् 26 भौमः 27 वृषभः 28 सर्वार्थसिद्धः 29 राक्षसः 30 इति त्रिंशन्मुहूर्तनामानि / // 124 // मू-पा-जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुःखप्पहीणे, सा णं रयणी बहूहि देवेहिं देवीहि य ओवयमाणेहिं उप्पयमाणेहिं य उज्जोविया आवि हुत्था // 125 // ___ व्याख्या-यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतः यावत सर्वदुःख प्रक्षीणः सा रजनी बहुभिः-देवैः देवीभिश्च स्वर्गात अवपतद्भिः उत्पतद्भिश्च कृत्वा उद्योतवती अभवत् // 125|| मू-पा-य रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे सा णं रयणी बहूहिं देवेहि देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगमाणभूया कहकहगभूया आवि हुत्था // 126 // व्याख्या : यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः सा रात्रिः बहुभिः देवैः देवीभिश्च अवपतद्भिः उत्पतद्भिश्च कृत्वा भृशं आकुला इव अव्यक्तवर्णकोलाहलमयी अभवत् // 126 // म-पा--जं रयणि च णं समणे भगवं महावीरे कालगए. जाव सव्वदुःखप्पहीणे ते स्यणिं च णं 27 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy