SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ भी नेमि श्रीकल्पमुक्तावल्या 37 // 309 // नाथ चरित्रम् // अथ श्रीनेमिनाथस्य जघन्यादिवाचनाभिश्वरित्रमाह / / मृ-पा-तेण कालेणं तेणं समएणं अरहा अरिहनेमी पंचचित्ते हुत्था / तं जहा—चित्ताहि चुए, चइत्ता गम्भं वक्ते / तहेव उक्खेवो जाव चित्ताहिं परिणिब्बुए // 170 // - व्याख्या-तस्मिन् काले तस्मिन् समये-अर्हन्-अरिष्टनेमिः-पञ्चचित्रः-अभवत्-पश्चसु चित्रा यस्येति विग्रहः // तद्यथा चित्रायां च्युत्वा गर्ने उत्पन्न:-तत्रैव चित्राभिलापेन पूर्वोक्तः पाठो वक्तव्यः यावत्चित्रायां निर्वाण प्राप्तः // 17 // मू-पा-तेणं का तेणं समएणं अरहा अरिहनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तियबहुले-तस्य णं कत्तियबहुलस्य वारसीपक्खे गं अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमहिइयाओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे मारहे वासे सोरियपुरे नयरे समुद्दविजयस्स रणो भारियाए सिवाए देवीए, पुव्वरत्तावरत्तकालसमयंसि जाव-चित्ताहिं गम्भत्ताए वक्ते / सवं तहेव सुविणदंसण-दविणसंहरणाइयं इत्थ भणियव्यं // 171 // . व्याख्या-तस्मिन् काले तस्मिन् समये अर्हन्-अरिष्टनेमिः योऽसौ वर्षाकालस्य चतुर्थों मासः सप्तमः पक्षः कार्तिकस्य बहुलपक्षः-तस्य कार्तिकबहुलस्य द्वादशीदिवसे- अपराजितनामकात्-महाविमानात्द्वात्रिंशत्-सागरोपमाणि स्थितियोति-द्वात्रिंशत्सागरोपमस्थितेः ईदृशात्-विमानात्- अनन्तरं च्यवनं // 30 // ACK
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy