SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुकावल्यां चतुर्दशस्वनाधिकारः दंष्ट्राविडम्बित मुखम् अत्र विडम्बित शन्देनालङ्कृतमिति पुनः परिकर्मित', जात्यकमलकोमलप्रमाणशोभमान लष्ठौष्ठम् -पुनारक्तोत्पलपत्रमृदुसुकुमालतालुनि लितान जिहम्-अर्थात् रक्तकमलतुल्यतालुशोभमानरसनम्-मूषागतप्रवरकनकतापितावर्तायमानवृत्ततडिद्विमलसदृशनयनम् मृतिका भाजन गालिततप्तसुवर्णवत्-तथा तडित्-इव नयने यस्य तामिति पुनर्विशालपीवरवरोरुम् पुनः प्रतिपूर्णविमलस्कन्धम् पुनम दुविशदसूक्ष्मप्रशस्तलक्षणविस्तीर्णकेसराटोपशोभितम् ( कोमलयवल केसरालंकृतमिति) पुनरुतिसुनिर्मितसुजातास्फोटितलाङ्ग्लम् उन्नतमण्डलीकृतशोभायमान पुच्छमिति पुनः सौम्यं क्रूरतामुक्तमतएव सौम्याकारं पुनर्लीलायन्तं पुनर्नभस्तलादवपतन्तम् पुनर्निजवदनप्रविशन्तं सिंह सा त्रिशला प्रेक्षते पुनर्गाढतीक्ष्णाग्रनखम्-पुनर्वदन श्री पल्लववत्प्रसारितचारुजिह्वम्-मुखशोभार्थ प्रसारितजिह्वमिति तृतीय स्वप्ने सा सिंहं पश्यति // 3 // 35 // मूलपाठः-तओ पुणो पुन्नचंदवयणा, उच्चागयटाणलट्ठसंठि। पसत्थरूवं, सुपइहि अकणगमयकुम्मसरिसोवमाण चलणं अच्चुन्नय पीणरइअमंसल उन्नयतणुतंब निधनहं, कमलपलास सुकुमालकरचरणकोमलवरंगुलिं, कुरुविंदा वत्त वट्टाणुपुव्वजंघ, निगूढ जागुं गयवरकर सरिसपीवरोरुं, चामीकर रइअ मेहलाजुत्तकंतविच्छिन्नसोणिचक, जच्च जण भमरजलयपयर उज्जुअसमसं हिअतणु अ आइज्जलडह सुकुमाल मउअ रमणिज्जरोमराई, नाभीमंडल सुन्दर विसाल पसत्थ जघणं, करयल माइअ पसत्थ तिवलिय मझं, नाणामणिरयणाकणगविमल महातवणिज्जाभरणभूसणविराइअमं गुवं गिहार विरायंत कुदमाल परिणदजलजलितं थणजुअलविमलकलसं, आइअपत्ति अविभूसिएणं सुभगजालुज्जलेणं, मुत्ताकलावएण, उरत्थदीणारमालविरइएणं, कंठमणि सुत्तएणय कुंडलजुअलुल्लसंत अंसोवसत्त सोभंतसप्पभेणं, 1 कृतसंस्कारः 2 प्रधानम्
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy