SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ SC श्री कल्पमु. क्तावल्यां // 82 // चतुर्दशस्वनाधिकारः सोभागुणसमुदएणं, आणणकुण्डुबिएणं, कमलामलविलासरमणिज्जलोअणं, कमलपज्जलंतकरगहिअमुक्कतोय, लीला- वायकय पक्खएणं सुविसद कसिणघणसण्हलंबंत केसहत्थं, पउमद्दह कमलवासिणि, सिरि, भगवई पिच्छइ, हिमपंत सेलसिहरे, दिसागई दोरुपीवरकराभिसिश्चमाणि // 4 // 36 // // व्याख्या॥ ततः पुनः सिंहदर्शनानन्तरं पूर्णचन्द्रवदना त्रिशला देवी भगवतीं श्रियं श्रीदेवतां पश्यति किम्बिशिष्टाम् उच्चपर्वतजातप्रधानकमलसंस्थिताम् अतः परं श्रीदेवी शरीर वर्णनम् // पुनः प्रशस्तरूपाम् पुनः सुप्रतिष्ठितकनकमयकच्छपसदृशचरणाम् पुनरत्युन्नतपीनरञ्जितमांसलोपचिततनुताम्रस्निग्धनखाम् पुनः कमलपलाशपत्रसुकुमालकरचरणाम् पुनः कोमलवरांगुलिम् पुनः कुरुविन्दावर्त वृत्तानुपूर्वजङ्घाम्आभरणभूषित स्थूल सुक्ष्मजङ्घाम्-पुनर्निगूढ जानुम्-पुनर्गजवरकर सदृशपीवरोरुम् / पुनश्चामीकर रचितमेखला युक्तकांतविस्तृतश्रोणिचक्राम्-सुवर्णमेखलाभूषितकटितटामिति पुनर्जात्यञ्जनभ्रमरजलदप्रकरऋजुकसमसंहिततनुकादेयसुभगलटमसुकुमालमृदुकरमणीयरोमराजिम्-पुनर्नाभिमण्डलसुन्दरविशालविस्तीर्णजघनाम् पुनः करतलमेयप्रशस्तत्रिवलि मध्याम्-मुष्टिग्राह्यत्रिवलिसहितमध्यभागाम्-पुनर्नानमाणिकनकरत्नविमलमहातपनीयाभरणभूषणविराजिताङ्गोपाङ्गाम् पुनहारविराजित कुन्द पुष्पमालापरिणद्धजाज्वल्यमानस्तनयुगलविमलकलशाम् मौक्तिकमालाकुन्दपुष्पादिमालायुक्तप्रकाशमानस्तनौ-एव कलशो यस्या तामिति पुनर्मुक्ताकलापेन शोभिताम् कथम्भूतेन मुक्ताकलापेन-आयुक्तपत्रिकाविभूषितेन यथास्थानस्थपनादलतेन पुनः कीदृशेन शुभगजालोज्ज्वलेन पुनरुरस्थदीनारमालाविराजितकण्ठमणिसूत्रेण शोभिताम् पुनरीदृशकान्तिगुणप्राग्भरेण शोभिताम् कथम्भूतेन-अंसोपसक्तकुण्डलयुगलोल्लसच्छोभाप्रमेणेति शोभागुणसमुदायेन कीदृशेन-आननकौटुम्बिकेन-अर्थाद्यथा भृत्यादिभिर्भूपः-राजते तथाऽस्याः श्री देव्या वदनमपि शोभागुण समुदा ॐा // 82 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy