________________ श्री कल्पमु कावल्यां चतुर्दशस्वनाधिकार येन राजतेतमामिति पुनः कीदृशीं कमलामलविशालरमणीयलोचनाम् पुनः प्रज्वलत्करगृहीतकमलमुक्ततोयाम् (देदीप्यमानहस्तद्वयस्थितकमलनिर्गतजलाम्) पुनर्लीलावातकृन्तपक्षेण-शोभितामिति अर्थात् दिव्यशरीरेषु प्रस्वेदाभावात् केवलं लीलया-पवनसञ्चालनाय इतस्ततः सञ्चालितो यस्तालवृन्तो व्यजनम् (पंखेति) तेन शोभिताम् पुनः सुविशद कृष्णधन सूक्ष्मलम्बमानकेशहस्ताम्-( अर्थात् स्वच्छश्यामलम्बायमानधम्मिलहस्तामिति) पुनः पूर्वोक्तस्वरुपोपलक्षितपाद्रहकमल वासिनीम्-इत्थं श्री देवी प्रेक्षते पुनर्हिमवन्तशैलशिखरे दिग्गजेन्द्रोरुपीवरकराभिषिच्यमानाम् // 36 // // 83 // इति श्रीतपागच्छनभोनभोमणि शासनसम्राट् जङ्गमयुगप्रधान कनकाचलतीर्थषोडशीयोद्धारक क्रियोद्धारक सकल भट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठसकलसम्वेगिशिरोमणि पंन्यासदयाविमलगणि शिष्यरत्न पण्डित शिरोमणि पंन्यास सौभाग्य विमलगणिवर पादारविन्द चञ्चरीकायमाण विनेय सकलसिद्धांत वाचस्पति अनेकसंस्कृतग्रन्थप्रणेता पंन्यासमुक्तिविमलगणिवर विरचित कल्पमुक्तावलिव्याख्यायां द्वितीय व्याख्यानं सम्पूर्णम् //