SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्या पुनबियोगिजन चतुर्दशस्वनाधिकारः सुन्दर गमन समुल्लसन्त पुनः समुद्रोदकपूरकम् जलधिवेलावर्धकमिति पुनः-दुर्मनस्कं-व्यग्रं दयिताविरहिणं जनं पादैः किरणैः शोषयन्तं अर्थात् वियोगिजनदुःखदम् पुनः कीदृशं चन्द्र सौंग्यचारुरूपम्-पुनर्गगनमण्डलविशालसौम्यचङ्गम्यमाणतिलकम् अर्थाद्विशालगगनमण्डले सुन्दर गमनहेतुत्वात्तस्य तिलकभूतमिवेति-पुनारोहिणी हितदमनोवल्लभम्-स्वकान्तामनःप्रीतिदमिति / त्रिशलादेवी पूर्णचन्द्रम् पुनः समुल्लसन्तम्-शशिनं पश्यति // 38 // मूलपाठः-तो पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरुवं रत्तासोगपगासकिंसुअसुअमुहगुंजद्धरागसरिसं कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं हिमपडलगलग्गहम् गहगणोरुनायगं, रत्तिविणासं, उदयत्थमणेसु, मुहुत्त सुहदसणं दुन्निरिक्खरुवं, रत्तिसुद्धतदुप्पयारप्पमद्दणं,-सीअवेगमहणं पिच्छइ मेरुगिरिसमयपरिअट्टयं विसालं सूरं रस्सीसहस्सपलिअदित्तसोहं // 7 // 39 // // व्याख्या॥ ततस्त्रिशला क्षत्रियाणी सप्तमे स्वप्ने सूर्य पश्यति कीदृशं सूर्यम्पश्यतीत्याहः-तमःपटलपरिस्फोटकम् पुनः निश्चयेन तेजसा प्रज्वलद्रुपम् // तद्यथा // सूर्य विम्बगताः शीता बादरा वनिकायिकाः 'कर्मोदयेन किन्वेते क्षोभयन्ति जनम्भृशम् // 1 // पुनारक्ताशोकपलाशकिंशुकशुकमुखगुआईरागसदृशम् एतत्तुल्यरक्तवर्णविशिष्टमिति पुनः कमलवनालंकरणम् कमलवनविकाशशीलमिति पुनज्योतिश्चक्रस्य-अङ्कनं मेषादिशशिषुसङ्क्रमणत्वाल्लक्षणशापकमिति पुनः-अम्बरतलप्रदीप मिति पुनर्हिमपटलगलग्रहम्-अर्थात्-हिमराशिं गले गृहीत्वा नाशकमिति पुनर्ग्रहगणोरुनायकं पुनारात्रि विनाशकं 1 आतपनामकदियेनेति 2 चनोटीतिभाषायाम् // 86 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy