________________ PHONE दश आश्चर्य वृत्तांत कल्पमुक्ता-का त्यागामिनि काले किं तदित्याहघल्यां ___ यत्-अर्हन्तो वा चक्रिणो वा बलदेवा वा-चासुदेवा वा अन्त्य कुलेषु शूद्रकुलेषु (पान्तकुलेषु) अधमकुलेषु तुच्छकुलेषु // 49 // | तुच्छा अल्पकुटुम्बा स्तेषाङ्कुलेषु तथा दरिद्र कुलेषु तथाकृपणकुलेषु तथा भिक्षाक कुलेषु-भिक्षाका स्तालाचरा स्तेषाङ्कुले ष्विति ब्राह्मणकुलेषु वा तेषां भिक्षुकत्वादिति-आगता अतीतकाले-आगच्छन्ति-वर्तमानकाले आगमिष्यन्ति-अना| गतकाले एतन्न भूतमित्यादि योगः। तर्हि केषु कुलेषु तीर्थङ्करादयो भवन्ति-इत्याह // एवं खलु अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेषु वा भोगकुलेषु वा रायन्नकुलेषु वा इक्खागकुलेसु वा खत्तिय कुलेसुवा हरिवंस कुलेसु वा अन्नयरसुवा तहप्पगारेषु वा विशुद्धजाइकुलवंसेमुवा-आयाईसु वा आया हन्ति वा आयाइस्सन्ति वा // 18 // // अथ व्याख्या // अनेन प्रकारेण खलु निश्चयेन अर्हन्त श्चक्रवतिनो बलदेवा वासुदेवा वा तथा पूर्वोक्ताईदादि महापुरुषाः श्री ऋषभदेवेन आरक्षकतया स्थापिता ये-उग्रकुलास्तेषाकुलेषु-तथा गुरुतया स्थापिता ये भोगाः पुरुषास्तेषा कुलेषु तथा मित्रस्थाने स्थापिता ये राजन्यास्तेषाकुलेषु तथा प्रजालोकतया स्थापिता ये क्षत्रियास्तेषाङ्कुलेषु तथा इक्ष्वाककुलेषु तथाऽन्येष्वपि शुद्धतर कुलेषु तथा पूर्वभववैरिदेवानीत हरिवर्षक्षेत्रयुगलस्य वंशो हरिवंशस्तस्य कुलेषु आगता आगच्छन्ति आगमिष्यन्तीति न पूर्वक्तिषु // 18 // तर्हि भगवान् कथमुत्पन्न इत्यत आह // मुलपाठ-अस्थि पुणा एसे वि भावे लोगच्छेरयभूए अजंता हिंउस्सप्पिणी ओसप्पिणीहिं विइक्वताहि समुप्पज्जइ इति // 10 //