________________ कल्पमुक्तावल्यां दश आर्य वृत्तांतः // 50 // अथ व्याख्या-अस्ति पुनः-एषोऽपि भावो भवितव्यताख्योलोके-आश्चर्यभूतः अनन्तासु, उत्सपिण्यवसप्पिणीषु व्यतिक्रान्तासु-इदृशोऽपि लोकाश्चर्यभूतो भावः समुत्पद्यते तथाऽस्यामवसप्पिण्यां दशाश्चर्याणि जातानि तद्यथा // उवसग्ग 1 गब्भहरणं 2 इत्थीतित्थं 3 अभाविया परिसा 4 कण्हस्स अवरकंका 5 अवयरणं चंद सूराण // 1 // हरिवस कुलप्पत्ती 7 चमरुप्पाओ 8 अ अट्ठसयसिद्धौ 9 अस्संजयाण पूआ 10 दसवि अणंतेण कालेण // 2 // व्याख्या-उपसर्गा उपद्रवास्ते च श्री वीरस्वामिनः छमस्थावस्थायामने वक्ष्यमाणा बहवोऽभवन् किञ्च महावीर स्वामिनः केवल्यवस्थायामपि कुशिष्य गोशालकेनोपसर्गः कृतः स च इत्थम् एकदा विहरन् वीरः-श्रावस्ती नगरं ययौ // जिनोहऽमिति गोशाला ख्यापयस्तत्र चागतः॥१॥ जिनौ द्वौ नगरे भातो वार्तेयं प्रसृताऽभवत् // श्रुत्वा ताङ्गौतमस्वामी भगवन्तमथाब्रवीत् // 2 // स्वामिन् कोऽसौ जिनोनूत्नः पोवाच भगवां स्ततः // नायञ्जिनः परं वृत्तं श्रूयतामस्य गौतम ? // 3 // ग्रामशरवणावासी चासीत्कश्चन मंखलिः // सुभद्रा तस्य दयिता तयो रेष सुतोऽजनि // 4 // गोशालायां तु विषस्य भूरिगोधनशालिनः जातोऽयञ्च ततो नाम गोशालेति पिताऽकरोत् // 5 // शिष्यीभूतो ममैवासौं जज्ञे किन्च बहुश्रुतः // मत्तः ख्यापयति स्वञ्च जिनं साम्पतमेष भोः?॥६॥ कर्णाकर्णितया वार्ता वीरोक्ता प्रसृताऽभवत् // श्रुत्वा वार्ताश्च ताक्रुद्धो जज्ञे गोशाल शिष्यकः // 7 // भिक्षार्थमागतङ्क्वापि महावीर विनेयकम् // मुनिमानन्द नामाढयं दृष्ट्वा गोशालको जगौ // 8 // // 50 //