SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प प्रभुउपसर्गाधिकारः मुक्तावल्यां // 232 सिद्धार्थ पुर मुद्दिश्य, वजन् स्वामी ततः पथि। तिलस्तम्ब प्रदेशोऽपि, दृष्टिगोचरमागतः // 396 // न निष्पन्न स्तिल स्तम्ब, प्राह गोशालक स्तदा / निष्पन्नः प्रभुरप्याह, दिव्यदृष्टिः क्षमानिधिः // 397 // अविश्वासी स गोशाल, स्तिलशम्बां विदार्य च, दृष्टवा सप्त तिलांस्तत्र, ततर्केति कुतर्कितः // 398 // काये यस्मिंश्च ये जीवा, म्रियन्ते तत्र ते पुनः, परावृत्य च जायन्ते, नियति स्तत्र कारणम् // 399 // नियतिवादमित्येष, पूर्व दर्शित वर्मना, दृढीचकार चार्वाकः, प्रत्यक्षमिव केवलम् // 40 // ततः प्रमोः पृथग्भूय, श्रावस्तीनगरान्तरे, कुम्भकारस्य शालायां, स्थितवान् सिद्धिकामुकः // 4011 // स्वामिनिर्दिष्टमार्गेण, तेजोलेश्यां स्थिरासनः, साधयामास गोशालः, षण्मासान्ते फलोदयी // 402 // तदानीमेवषशिष्याः, पार्श्वनाथस्य दृग्गताः, संयमवत्मशैथिल्याद्, गृहस्थधर्म सेविनः // 403 // अष्टाङ्गनिमित्तज्ञाने, त्वासंस्ते च विलक्षणाः, अष्टांगनिमित्तं तेभ्यो, गोशालोऽधीतवान्-सुधीः // 404 // तेजोलेश्याप्रभावेण, चाष्टाङ्गपट्टनेन च, सर्वज्ञोऽहमितिख्याति, ख्यापयत्येषसर्वतः // 405 // सिद्धार्थनगरात्स्वामी, वैशाली प्रस्थिवां स्ततः, सिद्धार्थभूपमित्रेण, शखेन तत्र वन्दितः // 406 // विहृत्य च ततः स्वामी, वणिजग्राममांगमत् , रमणीयबहिर्भागे, स्थितः प्रतिमा प्रभुः // 407 // श्रावक स्तनधर्मिष्ठ, श्वासीदानन्दसंज्ञकः, षष्ठतपः परो नित्यं, सूर्यातापन सन्मुखः // 408 // कुर्वतोऽस्यक्रियां सम्यक, श्रावकस्य तपस्विनः, उत्पन्नमवधिज्ञानं, गत्वा प्रभुश्चवन्दितः // 409 // IIર૩રા
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy