________________ श्री कल्पमुक्तावल्यां प्रभुउपसगाधिकारः // 23 // प्रति तम्प्रभुराहैव-म्पुष्पाणि सप्त गुच्छके / तेषाञ्जीवाश्च मृत्वाऽत्र, भविष्यन्ति तिला स्तथा // 382 // मिथ्याकर्तुं प्रभो वाक्यं, स्तम्बमुत्पाटय तं रहः / मुमोच व्यन्तरैः सर्वे, ज्ञात्वा च तस्य चेष्टितम् // 383 // चक्रे वृष्टि स्तिलस्तम्ब, श्वार्द्रभूमौ गवां खुरैः / स्थिरीभूतस्तथा जज्ञे स पुष्पसुन्दराकृतिः // 384 // कूर्मग्रामङ्गतः स्वामी, तत्र ग्रामाद्वहि स्तदा / नाम्ना वैश्यायनः कश्चि-त्मध्याह्ने तापसोत्तमः // 385 // ऊर्वीकृत्य करौ दीप्य-भास्करस्य पुरा स्थिरः / मुक्तकेशश्च तत्तापं, गृहन्नासील्लसद्युतिः // 386 // जटामध्य स्थितायूकाः, सूर्यतापेन तापिताः / पतन्ति धरणी पृष्ठे, जटायां स पुनधात् // 387 // तथा कुर्वन्तमालोक्य, गोशालः प्राह कौतुकी / यूकाशय्यातरोऽसित्व-अहास तं मुह मुहुः // 388 // क्रुद्धोऽसौ तापसः सद्य, स्तेजोलेश्याश्च तम्प्रति / मुमोच भस्मसाद्याव-द्भवेद्गोशालक स्तदा // 389 // शीतलेश्या प्रभावेण, तां निवार्य जिनेश्वरः / चपलाशय गोशालं, ररक्ष करुणानिधिः // 390 // प्रभुप्रभावमालोक्य, तापसोऽपि कराञ्जलिः / प्रोवाचाज्ञेन यच्चीर्ण, क्षन्तव्यं मयका त्वया // 391 / / तेजोलेश्याम्प्रवीक्ष्यास्य, गोशालो दहनोपमाम् / तज्जिज्ञासु प्रभुं नम्रः, पप्रच्छ धूर्तपण्डितः // 392 // अहेरिव पयः पान-जाननाशाय तीर्थपः / भवितव्यतया तस्य, शिक्षयामास तद्विधिम् // 393 // सूर्यातापन पूर्वेण, षष्ठं करोति यो नरः / एकमुष्टिकुल्माषेण, चुलुकेनोष्णवारिणः // 394 // षष्ठं षष्ठरोत्येवं, पारणाञ्च विधानतः / तेजोलेश्योत्तम प्राप्तिः, पण्मासान्तेऽस्य जायते // 395 // // 23 //