________________ श्री कल्प मुक्तावल्या प्रभुउपस गाधिकार // 230 // छद्मस्थो विचरनत्र, स्थितः प्रतिमयाऽधुना, श्रुत्वैवं वगुरः श्रेष्ठी, प्रभुपादमुपासरत् // 368 // मिथ्यादुष्कृत मेषोऽपि, दत्त्वाऽपराधहानये, ववन्दे भक्तितो वीर, मुल्लसद्रोमराजिकः // 369 // वग्गुरः श्रावकः पश्चाद, गत्वोद्यानमपूजयत्, प्रतिमां मल्लिनाथस्य, शक्रोऽपि स्वर्ययौ ततः // 370 // उन्नागसग्निवेशञ्च, ययौ वीरप्रभु स्ततः, गोशालचेष्टितं मार्गे भूयोऽपि श्रूयतामदः // 371 // गोशालेन तदा मार्गे, नवविवाहमोदिनौ, आयान्तौ हसितौ वाढं, लम्बदन्तवधूवरौ // 372 // (तद्यथा) विधिराजो दक्षो यत्, विदुरेऽपि जने यस्मिन् ,यत्रवसति-सति यद् यस्य भवति योग्यं तत्तस्य द्वितीयकं ददाति 373 / 1 / / इत्थं हास्यम्प्रकुर्वाणो, गोशालः कुट्टिलश्च तैः, वंशजाल्यां प्रमुक्तश्च, बध्वा च दृढबन्धनैः // 374 // स्वामिच्छत्रधरत्वेन, पुनर्मुक्तश्च ते रसौ, स्वामी च सह तेनैव, ततो गोभूमिमागमत् // 375 // ततो राजगृहे चक्रे, चातुर्मासकमष्टमम् चातुर्मासतपश्चापि, पारणश्च बहिः कृतम् // 376 // बहनि सन्ति कर्माणि, स्निग्धानि मम साम्प्रतम् , उपसर्गबले देशे, गमनं मे ततो वरम् // 377 // बुध्येति भगवान् वीरो, वनभूमिमथागमत् , नवमं वार्षिकं तत्र, चक्रे च करूणानिधिः // 378 // चातुर्मासतपश्चापि, पुनर्मासद्वयन्नथा / विहृतं नियतं नैव, नवमं प्रभुवार्षिकम् // 379 // कर्मक्षयी प्रभु स्तत्र, म्लेच्छ कृतोपसर्गकम् / सोढवाञ् शान्तपाथोधि, गिरीव निश्चलाकृतिः // 380 // कूर्मग्राम ततोगच्छ-स्तिलस्तम्ब निवीक्ष्य च / उत्पत्स्यते न वा चार्य, गोशालः पृष्टवान् प्रभुम् // 381 // 3SEE 1230 //