________________ वर्णनम् श्रीकल्पमुक्तावल्यां // 28 // व्याख्या-श्रमणस्य भगवतो महावीरस्य सप्तशतानि केवलज्ञानिनां कीदृशानां संभिन्नवरज्ञानदर्शनधारकाणाम अर्थात् सम्पूर्णश्रेष्ठज्ञानदर्शनधारिणामिति / उत्कृष्टा एतावती केवलज्ञानिनां सम्पदा अभवत् // 14 // मू. पा.-समणस्स पंप भगवओ महावीरस्स सत्तसया वेउव्वीणं अदेवाणं देविइिढपचाणं उक्कोसिया वेउब्वियसंपया हुस्था // 141 // व्याख्या-श्रमणास्य भगवतो महावीरस्य सप्तशतानि वैक्रियलब्धिमतां मुनीनां कीदृशानां अदेवानामपि देवर्द्धिविकुर्वणासमर्थानां इति भावः, उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पदा अभवत् // 141 // मू. पा.-समणस्स णं भगवओ महावीरस्स पंचसया विउलमइणं अड्ढाइज्जेसु दीवेसु दोसु य समुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोपए भावे जाणमाणाणं, उक्कोसिया विपुलमईणं संपया हुत्था // 142 / / व्याख्या- श्रमणस्य भगवतो महावीरस्य पश्चशताति विपुलमतीनां कीदृशानां अर्धतृतीयेषु द्वीपेषु तथा द्वयोः समुद्रयोः विषये च सजिनां पश्चन्द्रियाणां पर्याप्तकानाम् च मनोगतान् भावान् जानतां उत्कृष्टा एतावती विपुलमतीनां सम्पदा अभवत् // मनःपर्यवबोधी यो, विपुलमतिरेषकः-विपुलर्जुकधी भेदाद, द्विविधोऽयं निगद्यते // 1 // सौवर्ण शारदं कुम्भ, पाटलिपुत्र समुदभवम् , नीलपीतादिसम्वर्ण, विपुलमतयस्त्विति // 2 // सार्द्धद्वयगुलनृक्षेत्रे, स्थितानाश्च मनोगतम्, सम्झिपश्चेन्द्रियजीवाना-जानन्ति च पदार्थकम् // 3 // EDAARAca-gayerationAAYAADAARREARRAOKERA ureen