SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प- HTH मुक्तावल्या प्रभू परिवादः 288 नागाङ्गनाऽसौ सुलसा विबोध्या, द्वात्रिंशसङ्ख्या कमातृका या // सा रेवती पुण्यवतो कथं नो, यकौषधं वीरप्रभोरदासीत् // 1 // मू. पा.-समणस्स भगवओ महावीरस्स तिग्निसया चउद्दशपुब्बीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चउद्दशपुव्विसंपया हुत्था // 138 // व्याख्या-श्रमणस्य भगवतो महावीरस्य त्रीणिशतानि चतुर्दशपूर्विणां कीदृशानां-असर्बज्ञानां परं सर्वज्ञसह शानां-सर्वाक्षरसन्निपातविज्ञानाम्-अर्थात्. अकारादारभ्य ये सर्वे संयोगाक्षरास्तेषां ज्ञातार:-इति-पुनः कीदृशानां जिन इव-अवितथं (सत्यम्) व्याकुर्वाणानां कुतः प्रज्ञापनायां केवलिश्रुतकेवलिनोस्तुल्यत्वादिति / उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पदा-अभवत् // 138 // मू-पा-समणस्स भगवओ महावीरस्स तेरस सया ओहिनाणीणं अइसेसपत्ताणं उक्कोसिया ओहिनाणि संपया हुत्था // 139 // ___ व्याख्या-श्रमणस्य भगवतो महावीरस्य त्रयोदशशतानि, अवधिज्ञानिनां कीदृशानां अतिशेषप्राप्तानाम् अर्थात् अतिशेषाः ये अतिशयाः आमोषध्यादि लब्धयस्तान् प्राप्तानाम् अतः उत्कृष्टा एतावती अवधिज्ञानिनां सम्पदा अभवत् // 139 // .. - मू. पा.-समणस्स णं भगवओ महावीरस्स सत्तसया केवलनाणीणं संभिन्नवरनाणदसणधराणं उकोसिया केवल नाणीणं संपया हुत्था // 140 // 1000 A288
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy