________________ श्रीकरमुक्तावल्या / 216 // गाधिकार इतस्ततश्च प्रयान्ती, मण्डूकी समुपागता, / स्वल्पाऽसौ मरणम्प्राप, गतायुष्का क्षणेन च // 17 // विराधनानिरासार्थ, प्रायश्चित्तपुरस्सरम , / हितचिन्तक शिष्येण, स्वगुरो पुरतस्तदा // 17 // ईरियावहीपडिकमतां-गोचरीपडिकमतां सायंप्रतिक्रमणे च इत्युक्त्वा मुरुः स्मारितः // किश्चकोपात्या हन्त स शिष्यं, हन्तुं हि लघु धावितः, / स्तम्भेनास्काल्य मृत्वा च ज्योतिष्के मिर्जरोऽभवत् // 174 // ततश्च्युत्वाऽऽश्रमे चास्मिन् , पञ्चशततपस्विनाम् , बभूवाधिष एषोऽत्र, चण्डकौशिफनामतः // 175 // फलानि गृह्नतस्तत्र, वीक्ष्यासौ भूपबालकान् , / कुद्धः परशुमादाय, तानिहन्तुमथोद्यतः // 176 / / घावंश्च पतितः कूपे, क्रोधी मृत्वातदाश्रमे, / चण्डकौशिकनाम्नैव जातो दृष्टिविषोरगः // 177 // प्रतिमास्थं विभुं वीक्ष्य, जज्वाल मन्युना भृशम् , / दृष्ट्वा दृष्ट्वा दिवानार्थ, दृष्टिज्वालाः मुमोच सः॥१७८॥ नीरधारेव तददृष्टि, ज्वाला जाता विभौ तदा, / त्रिवारं धितो भूयो, दृष्टिज्वालाः प्रयुक्तवान् // 179 // मूच्छेया विषवेगस्य, पतिष्यति ममोपरि। भीत्याचापसरत्येष, मृत्योः कस्य न वा भयम् // 180 // तथापि भगवांस्तस्थौ, तथैव निश्चलाकृतिः, / भगवन्तन्तथा दृष्ट्वा, ददंशेषखलाशयः // 18 // यत्र यत्र ददंशासौ, पादे वीरप्रभोः खलः,। रुधिरं क्षीरधाराभ, जातं तच समुज्ज्वलम् // 182 // क्षीरधारां विलोक्याहि, स्तदवस्थं प्रभु तथा,। चिचिन्त मयका दष्टो, नहि कश्चिञ्च जीवति // 18 // वैधरीत्थङ्कतश्चाध, प्रभुं यावच्च वीक्षते, / चण्डकौशिक ! भो बुज्झ, बुज्झेति भगवचः // 184 // 216 //