SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्या दीक्षाप्रहणम् // 186 // निरन्तरं भगवन्तं अभिनंदमाणाय- अभिनन्दयन्तः समृद्धिमन्तं आचक्षाणाः तथा अभिष्टुवन्तः स्तुति कुर्वन्तः सन्त एवम् अवादीषुः // 110 मूलपाठः-जय जय नंदा ? जय जय भद्दा ? भइते, जय जय खत्तियवरवसहा! बुज्ज्ञाहि भगवं! लोगनाहा ! सयल जगज्जीवहियं पवत्तेहि धम्मतित्थं, हिअ मुह निस्सेयकरं सव्वलोए सव्वजीवाणं भविस्सइत्ति कटु जय जय सदं पउंजन्ति // 111 // ___व्याख्या-हे नन्द हे समृद्धिशील जय जय सम्भ्रमत्वात् द्विवचनम् प्राकृतत्वाद् दीर्घत्वम् नन्देत्यत्रेति एवं हे भद्र कल्याणवन् जय जय / ते तव-भद्रं भवतु तथा हे भद्र क्षत्रियवर वृषभ ! जय जय हे भगवन् हे लोकनाथ बुद्धचस्व सकलजगज्जीवहितम् धर्मतीर्थ प्रवर्तय-यतः इदम् हितसुखनिःश्रेयस्करं हितपूर्वकमुखमोक्षकरमिति सर्वलोके सर्वजीवानाम् भविष्यतीति कृत्वा जय जय शब्दं प्रयुञ्जन्ति // 111 // मूलपाठः-पुब्बिं पिणं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थघम्माओ अणुत्तरे आहोइए अप्पडिवाई नाणदसणे होत्था / तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोइएणं नाण दसणेणं अप्पणो निक्खमणकालं आभोएइ / आभोइत्ता चिच्चा हिरणं, चिच्चा सुवणं चिच्चा धणं चिच्चा रज्जं चिच्चा रट्टं एवं बलं वाहणं कोसं कोट्ठागारं चिच्चा पुरं-चिच्चा अंतेपर, चिच्चा जणवयं चिच्चा विपुलधणकणग-रयण-मणि-मोत्तियसंखसिलप्पवाल-रत्तरयणमाइयं संतसारसावइज्ज, विच्छडइत्ता विगोवइत्ता-दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता // 112 // // 186 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy