________________ श्री कल्पमुकावल्यां त्रिशला दो हदाः // 141 // अथ सा त्रिशला पुनः किं कुर्वती // मूलपाठः-जं तस्स गब्भस्स हियं मियं पत्थं गब्भपोसणं तं देसे अकाले अ आहारमाहारेमाणी विवित्त मउएहि' सयणाऽऽसणेहिं पइरिकसुहाए मणाणुक्लाए विहारभूमीए॥ व्याख्या-यत्तस्य गर्भस्य हितं तदपि मितं न तु न्यूनं अधिकं वा पथ्य-आरोग्यकारणं-अतएव गर्भपोषकं तदपि देशे-उचितस्थाने-नत्वाकाशादौ-तदपि काले भोजनसमये नतु-अकाले आहारं आहारयन्ती तथा विविक्तमृदुकशयनासन:-अर्थात् दोषरहितकोमलैरिति तथा प्रतिरिक्तसुखया अर्थात् निर्जनत्वेन सुखकारकया तथा मनोऽनुकूलया (मनः प्रमोददायिन्या) एवम्विधया-विहारभूम्या-(भ्रमणासनादिभूम्येति) तथा सा त्रिशला किम्भूता सती गर्भ परिवहति (पसत्थदोहदा) व्याख्या -प्रशस्तदोहदा-अर्थात् गर्भप्रभावाद् अतिसुन्दरमनोरथा-जाता-तथाहि जानात्यमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून् परिपूजयामि // तीर्थेश्वरार्चनमहं रचयामि सङ्क, वात्सल्यमुत्सवभृतां बहुधा करोमि // 1 // सिंहासने समुपविश्य वरातपत्रा, सम्वीज्यमानकरणा सितचामराभ्याम् // आज्ञेश्वरत्वमुदिताऽनु भवामि सम्यग्र, भूपालमौलिमणिलालितपादपीठा // 2 // आरुह्य कुञ्जरशिरः प्रचलत्पताका, वादिननादपरिपूरितदिग्विभागा॥ लोकैः स्तुता जयजयेति रवैः प्रमोदा, दुद्यानकेलिमनघाङ्कलयामि जाने // 3 // // 141 //