SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ गर्भपोष श्री कल्पमुक्तावल्यां Itणाधिकार // 140 // अन्यञ्च-मैथुन 1 यान 2 वाहन 3 मार्गगमन 4 प्रस्खलन 5 प्रपातन 6 प्रपीडन 7 प्रधावना 8 अभिघात 9 विषमशयन 10 विसमासनो 11 पवास 12 वेगविघाता 13 ऽतिरुक्षा 14 तितिक्ता 15 तिकटुका 16 ति भोजना 17 तिरोगा 18 तिशोका 19 तिक्षारसेवा 20 तिसार 21 वमन 22 विरेचन 23 प्रेखोलना 24 जीर्ण 25 प्रभृतिभिः कारणैः गर्मो बन्धनान्मुच्यते इति हेतोः सा त्रिशला देवी नातिशीतलाद्यैराहारै स्तं गर्भ पोषयतीति-युक्तम् // अथ सा त्रिशला कथम्भूताऽस्ति आह // (ववगयरोग सोग मोह भय परिस्समा) व्याख्या-व्यपगत रोग शोक मोह भय परिश्रमा / प्रभौ गर्भस्थे सति दूरीभृतरोगशोकादिकारणैः-सानन्देति। यत इमे रोगशोकादयो गर्भस्याहितकारकाः सन्ति उक्तञ्च सुश्रुते-दिवसे शयनशीलायाः स्त्रियाः-गो निद्रालुः स्यात्-तथा नयनयोरञ्जनकरणात् अन्धो भवेत् तथा रोदनात् विकल दृष्टिमान्-भवेत् तथा स्नानानुलेपनात्-दुःशीलः-तथा-तैलमर्दनात्-कुष्ठी-नखच्छेदनात्-कुनखी प्रधावनाच्चञ्चलः तथा हसनात्-श्यामदन्तः-श्यामौष्ठः-श्यामतालुः श्यामजिह्वोगर्मो जायते-अतिजल्पनात्-निरर्थक बहुभाषी स्यात् तथाऽतिशब्दश्रवणात् बधिरः स्यात्-तथा लेखनात् खल्वाटो भवेत्-तथा व्यजनादिजन्यपवनसेवनेन-उन्मत्तः-स्यात् तथा च शिक्षयन्ति त्रिशलां कुलवृद्धाः स्त्रियः मन्दं सचर मन्दमेव निगद व्यामुश्च कोपक्रमम्, पथ्यं भुक्ष्व बधान नीविमनयां माऽट्टहासं कृथाः॥ आकाशे भव मा सुशेष्व शयने नीचैहि गच्छ मा, देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते // 11 // 1 तिर्यग्द्रष्टेति 2 भवनोपरि इति // 140 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy