________________ श्री कल्पमुक्तावल्या गणधरवादः // 27 // // इति सप्तमो गणधरः // अथाकम्पितनामासौ, पण्डितः शिष्य मण्डितः, तथा श्रुत्वा ययौ तत्र, निराकर्तृ स्वसंशयम् // 111 // नारकाः सन्ति वा नेति, विषये संशयान्वितम् , प्रति तं भगवानाह, वेदार्थ साधु भावय // 112 // ॥न ह वै प्रेत्य नरके नारकाः सन्ति / / मृत्वा च नास्काः केऽपि, जायन्ते.. न भवान्तरे, इत्यर्थकरणेनैव, नारकाभाव एव च // 113 // // नारको, वै एष जायते. यः शूद्राश्नमश्नाति // इत्यादिवेदवाक्यैश्च, नारको हि.प्रतीयते; विरुद्धार्थेन सन्देह, ग्रसितोऽसि निरन्तरम् // 114 नायमर्थः परं साधु, यथार्थ शृणु तत्त्वतः, येन ते चिरकालस्थः, सन्देहोहि विनश्यति // 115 / / परलोके पर प्रेत्य, नारकाः सन्ति शाश्वताः, मेर्वा दीव. न भो विप्र, सत्यार्थमिति भावय // 116 // किन्तु -यः पापमाधत्ते, नारकः सोऽभिजायते, यथाकारी यथाचारी, तादृशफलभाग्भवेत् // 117 // अथवा नारका मृत्वा, नारकत्वेन वै पुनः, नोत्पद्यन्ते यथार्थोऽयं, न सन्ति नारका न च // 118 // इन्द्रवंशावृत्तम्.--श्रीमजिनेन्द्रास्यसरोजनिर्गता, माकर्ण्यवाणी ससदर्थभाविताम् शिष्यत्रिशत्या सह विज्ञमौलिको, जग्राह दीक्षां. भवबन्धभेदिनीम् // 115 // // 27 //