________________ श्री कल्पमु. क्तावल्यां चतुर्दशस्व||प्नाधिकारः // 78 // PASETOOTHPATRO // व्याख्या // यस्यां रात्रौ श्रमणो भगवान महावीरो जालन्धर गोत्रोत्पन्न देवानन्दा ब्राह्मणी कुक्षितो वाशिष्ट गोत्रोत्पन्न त्रिशला क्षत्रियाणी कुक्षौ गर्भतया मुक्तः तस्यां रात्रौ सा त्रिशला क्षत्रियाणी तस्मिन् तादृशे अपूर्वे वासगृहे शयन मन्दिरे चतुर्दश महास्वप्नान् ददर्श कथम्भूते वासगृहे ददर्श-इत्याह मध्ये चित्रकर्म रमणीये पुनर्बाह्य भागे सुधादिना धवलिते कोमल पाषाणदिना धृष्टे-अतएव सुकोमले पुनर्विविध चित्ररचितोद्धर्वाधोभागे पुनर्मणिरत्न प्रणाशितान्धकारे पुनरविषमसुविभत्त भूमिभागे अर्थात्पञ्चवर्ण मणिनिबद्ध विविधस्वस्तिकादिरचनामनोहरे पुनः पञ्चवर्ण सरसमुक्त पुष्प पुजोपचार कलिते पुनः कृष्णागरु प्रवरगन्ध द्रव्य तुरुष्क सुगन्ध द्रवदह्यमान धूप मधमधायमानोद्भूतगन्धाभिरामे पुनः सुगन्धवरगन्धचूर्ण सुगन्धायमाने पुनर्गन्धवति सदृशाति गन्धे-एतद्गुणविशिष्टे वासभवने तस्मिन् तादृशे सर्वथा वक्तुमशक्ये माहभाग्यवतां योग्ये शयनीये पर्यके किम्विशिटे सालिङ्गनवर्तिके ? अर्थात्-शरीरप्रमाणनिर्मित मनोहर गण्डोपधान सहिते पुनः शिरोऽन्तपादान्तोच्छीर्षके पुनर्मध्यनतगम्भीरे पुनरुद्दालेनपादविन्यासे सत्यधोगमनेन गङ्गातट वालुका सदृशे-अर्थात्-अति कोमलत्वात्पाद विन्यासे सति-अधोवजन शीले / पुनः परिकर्मित क्षौमदुकूलपटाच्छादिते पुनः सुविरचितरजस्त्राणे पुनः रक्तांशुकाच्छादिते-(अर्थाद्रक्तवस्त्रनिर्मित मच्छरदानी ) मशकगृहाच्छादितेपुन रतिरमणीये-पुनः-आज' निकरूत' बूर नवनीत' तूलार्क सदृशे पुनः सुगन्धवरकुसुमचूर्णशयनोपचारकलिते पुष्पचूर्णमनोहरे-इति-मध्यरात्रकालप्रस्तावे सुप्तजागरा अल्एनिद्राङ्कुर्वती-एतान् प्रशस्तान् उदारान् चतुर्दशमहास्वप्नान् प्रतिबुद्धा दृष्टा च जागरिता // तद्यथा-गज 1, वृषभ 2 सिंह 3 लक्ष्मी 4 पुष्पमाला 5 चन्द्र 6 सूर्य 7 ध्वजा 8 कलश 9 पम सरोवर 10 समुद्र 11 देवविमान-अथवा भवन 12 रत्नराशि 13 निर्धूमाग्नि 14 // 32 // मूलपाठः-तए णं सा तिसला खत्तियाणी तप्पढमयाए चउदंतं ऊसिय गलियविपुल जलहर-हारनिकर-खीरचर्म 1, कासकम् 2, बूर वनस्पतिविशेष ३,-एतत्सदृशकोमले 4, // 78 //