________________ VAS श्रीकल्प मुक्तावल्या प्रभुउपस गाधिकारः // 213 // उत्पल इन्द्रशर्माच, तदानीं तत्र चागतो, / निमित्तज्ञौ महाप्रबो, ववन्दाते जिमेश्वरम् // 131 // उत्पलः प्रोचिवान , स्वामिन् , स्वप्नादृष्टाश्च ये निशि-महाज्ञानीस्वयंवेल्सि, त्वं तथापिवदाम्यहम् // 132 // यत्त्वया प्रथमे स्वप्ने, पिशाच स्तालसंझकः, / हतस्तेनत्वरा कर्म, मोहनीयं हनिष्यसिः (1) // 133 // सेव्यमानःसितः पक्षी, द्वितीये यो निभालितः, / तेन त्वं शुक्लध्यानं च, ध्यास्यसि परमोत्तमम् (2) 134 // कोकिलः सेवमानश्च, दृष्टो यो चित्रदेहभृत् , / तेनत्वं द्वादशाजीञ्च, प्रथयिष्यसि पावनीम् (3) // 135 / / गोसमूहस्त्वया दृष्टः, सेवमानश्चयोऽमल:, / चतुर्विघोहिसंघस्त्वां, सेविष्यते निरन्तरम् (4) // 136 // यत्त्वया वारिधिस्तीर्णो, लसदूभिमहत्तरः, / तेन त्वं घोरसंसार, तरिष्यसिक्षणेन च (5) // 137 // भास्कर उदयन् दृष्टः, स्वप्ने षष्ठे च यस्त्वया, / अचिरात्तेन ते ज्ञान-मुत्पत्स्यते च केवलम् (6) // 138 // यत्वया त्वेष्टितश्चान्त्रै-र्मानुषोत्तरपर्वतः, / लोकत्रये च चान्द्रीव, तव कीर्तिभविष्यति (7) // 139 // आरूढमन्दरप्रस्थं, देवमानवपर्षदि, / त्वं सिंहासनमाविश्य, धर्म प्ररूपयिष्यसि (8) // 140 // पद्मसरश्च यदृष्टं, विबुधालङ्कृतन्त्वया, / चतुर्निकायजादेवा, स्त्वां सेविष्यन्ति भक्तितः (9) // 14 // मालायुग्मश्चयदृष्टं, तदर्थं न च वेम्यहम् , / तदोवाच स्वयंवीरः, चतुर्यज्ञानवारिधिः (10) // 142 // उत्पल ! यन्मया 6 , दामयुग्मं मनोरमम्, / तेनाइंद्विविधं धर्म, कथयिष्यामि पावनम् // 143 // मनगर Hum