________________ श्रीकल्पमुक्तावल्यां प्रभुउपस गाधिकारः // 21 // साधुधर्मवरचैवं, श्रावकानां तथाविधम् , / उत्पलोऽपि च वन्दित्वा, शिश्रिये च निजालयम् // 144 // अष्टाधमासकक्षेपैः, स्वामी तत्र शिवाशयी, / चातुर्मासीञ्चकाराद्यां, रागद्वेषविवर्जितः // 145|| अस्थिकग्रामतोभूयो, मोराकसन्निवेशके, / बाह्योद्याने स्थितः स्वामी, प्रतिमयाऽतिशस्तया // 146 // प्रभुमाहात्म्यविख्याति, हेतवे व्यन्तरो मुदा, / सिद्धार्थः प्राविशदेहं, प्रतिमास्थविभोस्तदा // 147 // अधिष्ठायतनुंरम्यां, प्रभोः स व्यन्तरस्तदा, / अचिकथनिमित्तानि, कालत्रयभवानि च // 148 // प्रतिवाक्यानि सत्यानि, जातानि महिमा ततः / व्यवर्धत प्रभोः सिन्धोः पूर्णिमायामिवोमिका // 149 // दैवज्ञःकोऽपि तत्रासीद् , द्वेष्टाऽच्छन्दकसंज्ञकः, / महिमानं निशम्यासौ, चीया जगृहे ततः // 150 // सिद्धार्थवचनं सोऽपि, प्रभुवक्त्रविनिर्गतम् , / मिथ्याकर्तुं जनैः सार्द्धमाययौ तत्र गर्वितः // 151 // अङ्गुलिषु तदा तृणं, निधाय द्वयहस्तयोः, / गृहीत्वोभयपाश्र्वाभ्याञ्चकारेदृशप्रश्नकम् // 152 // छिद्यते तृणमेतद्धि, मया वा न च प्रोच्यताम् , प्रभुदेहस्थसिद्धार्थः, प्रोक्तवान् न हि भिद्यते // 153 // तच्छेदोद्यतमानेऽस्मिन . दध्यौ शक्रोऽपि साम्प्रतम , / स्वामी कावधिना ज्ञात्वा. मोराकोद्यान संस्थितम // 154 // चेष्टामच्छन्दकस्यापि, तूर्ण तत्र समाययौ, / अङ्गुलीस्तस्य चिच्छेद, वज्रण विबुधेश्वरः // 155 // सिद्धार्थोऽपि तदा रुष्टः, सर्वेषाम्पश्यताम्पुरः, / तस्करोऽयमितिप्रोचे, ज्ञाततत्कूटचेष्टितः // 156 // पृच्छाङ्कुर्वत्सु लोकेषु, सिद्धार्थश्च ततो जगौ, / अनेनवीरघोषस्य, भृत्यस्य दिक्पलात्मकम् // 157 // // 214 //