________________ श्री कल्पमुक्तावल्या श्री समापारि // 434 // उपहन्यत एवात्र, क्षेत्र गन्तुं न कल्पते, लेपो लेपोपरि त्वेको, यदि क्षेत्रच हन्यते // 68 // नाभिमाने तधै च, सति नीरे विराजिते, न तत्र कल्पते गन्तु, मिति सिद्धान्तनिर्णयः // 69 // 13 // मू-पा-वासावासं पज्जोसवियाण अत्थेगइयाण एवं वृत्तपुव्वं भवइ-दावे भंते ? एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए // 14 // ___व्याख्या-चतुर्मासकं स्थितानां साधूनां केषाश्चित् गुरुभिः एवं प्रागुक्तं भवति ग्लानाय- अमुकं वस्तु दापयेः-भदन्त ? हे शिष्य 1 तदा तस्य साधोः कल्पते-दापयितुं परं नो तस्य कल्पते स्वयं प्रतिग्रहीतुम् // 14 // मू-पा-वासावास पन्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ पडिगाहेहि भंते ? एवं से कप्पइ पडिगाहित्तए नो से कप्पई दावित्तए // 15 // व्याख्या-चतुर्मासकं स्थितानां केषाश्चित्साधनाम गुरुभिः एवं प्रागुक्तं भवति स्वयं प्रतिगृह्णीयाःहे शिष्य ? तदा तस्य कल्पते प्रतिग्रहीतुम् परं नो तस्य कल्पते दापयितुं यद्येवमुक्तं भवति यत्-त्वं स्वयं प्रतिगृह्णीयाः ग्लानाय अन्यो दास्यति तदा स्वयं प्रतिग्रहीतुं कल्पते न तु दातुमित्यर्थः॥१५॥ मृ-पा-वासावासं पजोसवियाणं अत्थेगइयाणं एवं वृत्तपुब्बं भवइ-दावे भंते पडिगाहेहि भंते ? एवं से कप्पइ दावित्तए पडिगाहित्तए वि // 16 // व्याख्या-चतुर्मासकं स्थितानां केषाश्चित्साधूनां गुरुभिः एवं प्रोक्तं भवति दापये:-हे शिष्य ? स्वयं // 434 //