________________ यात्यवत श्री कल्पमुक्तावल्यां भी समाचारि // 435 // प्रतिगृहणीयाः हे शिष्य ? तदा तस्य कल्पते दापयितुमपि प्रतिग्रहीतुमपि यदि च दद्य भवति तदा दातुं प्रतिग्रहीतुं चोभयमपि कल्पते // 16 / / म-पा-वासावासं पन्जोसवियाणं नो कप्पइ निग्गंथाण वा हटाणं आरुग्गाणं बलियसरीराणं इमाओ नव रसविगईओ अभिक्खणं अभिक्खणं आहरित्तए तं जहा-खीरं 1 दहिं 2 नवणीयं 3 सप्पि 4 तिल्लं 4 5 गुडं 6 महुं 7 मज्जं 8 मंसं 9 // 5 // 17 // व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च कीदृशानां हृष्टानां तारुण्येन समर्थानां तरुणा अपि केचिद्रोगिणो निर्वलशरीराश्च भवन्ति अत उक्तं आरोग्यानां बलवच्छरीराणां ईदृशानां साधनां इमाः वक्ष्यमाणाः नव रसप्रधाना विकृतयोऽभीक्ष्णं वारं वारं आहारयितुं न कल्पन्ते तद्यथा-दुग्धं 1 दधि 2 म्रक्षणं 3 घृतं 4 तैलं 5 गुडः 6 मधु 7 मघ 8 मांसं 9 अभीक्ष्णग्रहणेनात्र, कल्पन्ते कारणे सति, नवोपदानतः कापि, पक्वान्नं गृह्यतेऽपि च // 1 // विकृतयो द्विधा प्रोक्ताः, साश्चयिका स्तथा पराः, असाश्चयिककाश्चैवं, यो लक्षणमीदृशम् // 2 // असाश्चयिककास्ताश्व, अशक्या रक्षितुश्विरम्, दुग्धकदधिपकाना, इत्याद्याः स्वयमूहयताम // 3 // ग्लानत्वे गुरूबालाघु-पग्रहार्य तथैव च, श्राद्धाग्रहाच्च ते ग्राह्या, न तत्र दोषलेशता // 4 // साश्चयिकास्तथा तिस्रो, घृततैलगुडाभिधाः, ददत्ताच गृही वाच्यो, साधूना स्थीयते चिरम् // 5 // // 25 //