________________ श्रीकल्प श्री ऋषभ चरित्रम् मुक्तावल्या IN04 // छाया-काश्यपगोत्रोत्पन्नस्थविरार्यरोहणात्-तत्र-उद्देहगणनामा गणो निःमृतः-ततः चतखः शाखाः षट् कुलानि च निर्गताः-निर्गतानि / ताः तानि- एवम्-कथ्यन्ते. तत्र शिष्यः पृच्छति गुरुं कास्ताः शाखा:अथोत्तरं गुरुराह-ताः शाखाः इत्थम् प्रोच्यन्ते तद्यथा-उदुंबरीया 1 मासपूरिका 2 मतिप्राप्तिका 3 प्रज्ञप्राप्तिका ४-इति ताः शाखा:- कानि तानि कुलानि इत्यं कथ्यन्ते-तद्यथा-तत्र प्रथम नागभूतकुलम्-द्वितीयं सोमभूतकुलम्-तृतीयं आर्द्धगच्छकुलम् चतुर्थ हस्तलीयकुलम् (हस्तलिप्तकुलमिति ) // 1 // तत्रैकाचार्यस्य सन्ततिः कुलमुच्यते वा. आचार्यशिष्याणां भिन्नभिन्नवंशाः कुलमुच्यते-यथा चान्द्रकुलं नागेन्द्र कुलमिति-- पंचमगं नंदिज्ज, छठं पुण पारिहासयं होइ / उद्देह गणस्सेए, छच्च कुला हुन्ति नायव्वा // 2 // छाया- पञ्चमम्- नंदीयकुलम्-षष्ठम्-पारिहासयं कुलम् इमानि षट् कुलानि उद्देहगणस्य बोध्यानि // 2 // मु-पा-थेरेहिंतो ण सिरिगुत्तेहितो हारियसगुत्तेहिंतो इत्थ ण चारणगणे नाम गणे निग्गए। तस्स णं इमाओ चत्तारि साहाओ सत्त य कुलाई एवमाहिजन्ति / से किं तं साहाओ ? साहाओ एवमाहिन्ति तद्यथा-- हारियमालागारी संकासिआ, गवेधुआ वज्जनागरी से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिज्जन्ति तं जहा-पढमित्थ वच्छलिज्जं बीअं पुण पीइधम्मिश्र होइ / तइथं पुण हालिज्ज, चउत्थयं पूसमित्तिजं // 1 // व्याख्या-हारितगोत्रोत्पन्नस्थविरश्रीगुप्तात्—(आर्यसुहस्तिदशमशिष्यादिति) चारणगणनाम गणो निर्गतः तस्य // 404 //