SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्यां 447 // ___ व्याख्या-चतुर्मासकं स्थितस्य निर्ग्रन्थस्य साध्व्याश्च गृहस्थगृहे पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञयाअत्राहं लप्स्ये-इति धिया अनुप्रविष्टस्य गोचरचर्यायां गतस्य साधोः स्थित्वा स्थित्वा वृष्टिकायः निपतेत्-अथ घनो वर्षति तदा कल्पते तस्य साधोः-आरामस्याधो वा-साम्भोगिकानां इतरेषां वा उपाश्रयस्याधः-तदभारे विकटगृहं मण्डपिका यत्र ग्राम्यपर्षदुपविशति-तस्याधो वा वृक्षमूलं वा निर्गलकरीरादिमूलं तस्य वा अध:तत्रोपागन्तुं कल्पते // 32 // ___ -पा-तत्थ से पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे, पच्छाउत्ते भिलिंगलवे कप्पइ से चाउलोदणे पडिगाहित्तए नो से कप्पइ भिलिंगसूवे पडिगाहित्तए // 33 // व्याख्या-तत्र विकटगृहवृक्षमूलादौ स्थितस्य तस्य साधोः-आगमनात्पूर्वकाले पूर्वायुक्तः पक्तुमारब्धः तण्डुलौदनः पश्चादायुक्तो भिलिंगम्पो मसूरदालि षिदालिः सस्नेहसपो वा तदा कल्पते तस्य साधोः तण्डुलौदनं प्रतिग्रहीतुम् न कल्पते तस्य मरादिदालिः प्रतिग्रहीतुंअयमर्थः-गृहस्थैः पक्तुमाब्धः, साध्वागमनतः पुरा, स्वार्थ यः कल्पते साधो, दर्दोषाभावाच्च सर्वथा // 1 // ॥तथा-पूर्वायुक्तः स बोध्यः // साध्वागमनतः पश्चात् , पक्तुमारभ्यते च यः, साधोः स कल्पते नैवोद्गमादिदोष सम्भवात् // 2 // अपम्पश्चादायुक्तः इति बोध्यम् ॥३शा // 47 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy