SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ श्रीममा श्रीकल्पमुक्तावा // 44 // मू-पा-वासावासं पज्जोसवियस्स पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारियबुटिकायसि गाहावइकुलं भत्ताए वा पाणाए वा निमित्तए वा पविसित्तए वा / कप्पइ से अप्पवुटिकायंसि संतरुत्तरंसि गाहा. वइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पबिसित्तए वा ग्रन्थाग्रं 1100 // 31 // व्याख्या-उक्तः पाणिपात्रविधिः-अथ पात्रधारिणो विधिमाहः चतुर्मासकं स्थितस्य पात्रधारिणः स्थविरकल्पिकादेभिक्षो-न कल्पते अविच्छिन्नधारिभिः वृष्टिकाये निपतति-यस्यां वर्षाकल्पों तीव्र वा श्रवति कल्पं वा भित्त्वाऽन्तःकार्य-आर्द्रयति तत्र गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा अपवादमाह-कल्पते तर स्थविरकल्पिकादेः-अल्पवृष्टिकाये अन्तरेण वर्षति सति अथवा-आन्तरः सौत्रः कल्प उत्तरः- औणिकस्ताभ्यां प्रावृतस्याल्पवृष्टौ गृहस्थगृहे भक्तार्य वा पानार्थ वा निष्क्रमितुम्बा प्रवेष्टुम्बा-अपवादे तु तत्रापि-तपस्विनः क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन तार्णेन सौत्रेण वा कल्पेन वा तथा तालपत्रेण पलाशच्छत्रेण वा प्रावृता विहरन्त्यपि // 31 // मू-पा-वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविहस्स नीगिझिय निगिज्झिय बुष्टिकाए निवइज्जा, कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियरगिहंसि वा अहे रूक्खमलंसि वा उवागच्छित्तए // 32 // 1411
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy