________________ श्री कल्पमुकावल्या // 170 // सिद्धार्थ कृत जन्माभिषेकाधिकार प्रसीद अस्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरु कुरु स्वाहा' इति मन्त्रमुच्चारयन् गृहस्थगुरुर्मातापुत्रयोदर्शनं कारयेत् तथा सपुत्रा माता गुरुं प्रणमेत् गुरुश्चाशीर्वाद दद्यात् तद्यथा देवासुरैरपि नरैः शिरसाऽभिवन्द्यः, सर्वाङ्गिनां निखिलकार्यप्रदर्शकः कौ लोकत्रयीनयन एष सहस्ररश्मि-भूयाच्छिवाय सततं तव ते सुतस्य // 2 // इत्थमाशीर्वाद प्रदाय तदनु स्थापितसूर्यमूर्ति विसर्जयेत्-इति कुलक्रमागर्नामर्यादाऽसीत् अधुना तु तत्स्थाने दर्पणं दर्शयंति मूलपाठ--छठे दिवसे धम्मजागरियं जागरेन्ति / एक्कारसमे दिवसे विइक्कते // व्याख्या-ततः षष्ठे दिवसे मातापितरौ कुलधर्मानुसारेण षष्ठयां रात्रौ धर्मजागरिकां-जागृतः षष्टिका जागरण-महोत्सवं कुरुतः तथा एकादशे दिवसे व्यतिक्रान्ते सति क्रमशः, एकादशदिवसावधि कुलमर्यादायां कृतायां सत्यां मूलपाठः-निव्वत्तिए असुइजम्मकम्मकरणे, संपत्ते वारसाहे दिवसे विउलं असण-पाण-खाइम-साइमं उवक्खडावेन्ति / उवक्खडावित्ता मित्त-नाई-नियग-सयण-संबंधि-परिजणं नाए अ खत्तिए अ आमंतेन्ति / आमंतित्ता तओ पच्छा न्हाया कयबलिकम्मा, कयकोउय-मंगलपायच्छित्ता, सुद्धप्पावेसाई मंगल्लाई पवराई वत्थाई परिहिया-अप्पमहग्या भरणालंकियसरीरा,भोअणवेलाए भोअणमंडवंसि सुहासणवरगया, तेणं मित्तनाइ // 17 //