________________ श्री कल्पमुकावल्यं // 17 // नियग-सयण-संबंधि-परिजणेणं नाएहिं खत्तिएहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा सिद्धार्थकृत विसाएमाणा, परिमुंजेमाणा-परिभाएमाणा-एवं वा विहरन्ति // 104 // जन्माभिषेव्याख्या-ततः-नालच्छेदनाद्यशुचिजन्मकर्मणां निर्वर्तिते समापिते सति तथा द्वादशे दिवसे IItiकाधकिारः सम्प्राप्ते सति प्रभुमातापितरौ विपुल बहु-अशनं पानं खादिम स्वादिम इति चतुर्विधमाहारम् उपस्कारयतःसज्जीकारयत इति-उपस्कारयित्वा च मित्रज्ञाति-निजकस्वजन-सम्बन्धि-परिजनज्ञातक्षत्रियान् आमन्त्रयति / तत्र मित्रा णि स्वजातीयांस्तथा पुत्रपौत्रादि स्वकीयपरिवारवर्गान् तथा स्वगृहादिसम्बन्धिनःदासदासीप्रभृतीन् ज्ञातजातीयान् क्षत्रियांश्च भोजनार्थ तदानीम् आमन्त्रयतीति आमन्त्र्य च ततः पश्चात् मातापितरौ स्नातौ तथा कृतबलिकर्माणौ ( कृतप्रभुपूजौ ) तथा कृतकौतुकमङ्गल प्रायश्चित्तौ तथा शुद्धप्रवेशार्हाणि मङ्गलानि मङ्गलसूचकानि अत एव प्रवराणि श्रेष्ठानि परिहितों धारयन्तौ तथा अल्पमहामूल्याभरणालंकृतशरीरौ / एवंविधौ भगवन्मातापितरौ-भोजनवेलायां भोजन मण्डपे सुखासनवराणि गतौ सुखासीनौ इति तेन पूर्वोक्तमित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनेन ज्ञातजातीयैः क्षत्रियैः साई विपुलं अशनं पानं खादिमं स्वादिमं च आ-ईषत् स्वादयन्तौ बहु-त्यजन्तौ यथा इक्ष्वादेखि केवलं रसग्राहित्वात्-तथा विशेषेण स्वादयन्तौ अल्पं त्यजन्तौ खजूरादेखि अंतर्बीजपरित्यागादिति / सर्वमपि भुञ्जानौ अल्पं अपि त्यजन्तौ भोज्यादेवि समग्रभक्ष्यत्वात्-तथा परिभाजयन्तौ परस्परं यच्छन्तौ अनेन // 17 // प्रकारेण भुञ्जानौ तिष्ठत इति // 104 //