SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ N श्री कल्पमुक्तावल्यां सद्धार्थ कृत जन्माभिषेकाधिकार // 172 // PASSE मूलपाठः-जिमियमुत्तुतरामया वि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्त-नाइ-नियग- सयण-सम्बन्धिपरिजणं नाए अ खत्तिए अविउलेणं पुप्फ-वत्थ-गंध-मल्ला-ऽलंकारेण सकारेन्ति-सम्माणेन्तिसकारिता सम्माणित्ता तस्सेव मित-नाइ-नियम-सयण-सम्बन्धि-परिजणस्स नायाणं खत्तियाणं य पुरओ एवं वयासी // 105 // ___व्याख्या-ततः जिमितभुक्त्युतरामती अर्थात् एवम् प्रकारेण भुक्त्वा-उपवेशनस्थानमागतौ सन्तौततः आचान्तौ-शुद्धजलेन आचमनं कृत्वा ततश्च दन्तान्तर्गत सिक्थापनयनेन चोक्षौ अतएव परमपवित्रीभूतो सन्तौ तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं ज्ञातजातीयक्षत्रिया विपुलेन पुष्पवस्त्रगंधमालाऽलंकारादिना सत्कार यतः सन्मानयतः सत्कार्य सन्मान्य च तस्यैव मित्रज्ञाति-निजक-स्वजन-सम्बन्धि-परिजनस्य-ज्ञातजातीयाना क्षत्रियाणां च पुरत एवम् अवादिष्टाम् // 105 // मूलपाठः--पुवि पि णं देवाणुप्पिया ! अम्हं एयंसि दारगंसि गमं वक्रतसि समाणंसि इमे एयारूवे अज्ज्ञथिए जावसमुपज्जित्था-जप्पभिई च णं अहं एस दारए कुच्छिसि गब्भताए वक्ते तप्पभिई च णं अम्हे-हिरण्णेणं वड्ढामो, सुवण्णेणं धणेणं धनेणं रज्जेणं जाव सावइज्जेणं पीइ सक्कारेणं अईव-अईव अभिवइढामो सामंतरायाणो वसमागया य // 106 // व्याख्या-पूर्वमपि भोः देवानुप्रियाः स्वजनाः अस्माकं एतस्मिन् दारके गर्भे उत्पन्ने सति अयं एत द्रूपः // 17 // -
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy