________________ गणधरवादः LADY 1275 // श्रीकल्प- एकादशाश्च ते मुख्याः, श्रुत्वा प्रभुमुखाम्बुजात् , त्रिपदीञ्जगतीमूलां, नानाशास्त्रविलक्षणाः // 150 // मुक्तावल्या तत्क्षणं रचयामासु, बुद्धिसागरपारंगाः, एकादशाङ्गमुत्कृष्टं, पूर्वाणि च चतुर्दश // 151 // प्रभुणा ते ततो मुख्याः, स्थापिता गणधराश्चिते, सत्पदे येन ते शोभां, रूद्रा इव विलेभिरे // 152 // रचयामासुरेतेऽनु, द्वादशाङ्गी मनोहराम, तदनुज्ञान्ततस्तेषां, करोति भगवान् स्वयम् // 153 // वज्रमयमहास्थालं, दिव्यं शक्रोऽपि सत्वरम् , दिव्यचूणैश्च सम्भृत्य, प्रभुसन्निहितोऽभवत् // 154 // सिंहासनात्ततो दिव्या, द्रत्नदृब्धाजिनेश्वरः-उत्थाय किल गृहणाति, सम्पूर्णचूर्णमुष्टिकाम् // 155 // ततो गौतममुख्यास्ते, चैकादश गणेश्वराः, ईषन्नताश्च तिष्ठन्ति, क्रमशः पुरतः प्रभोः // 156 // तूर्यनिर्घोषगीतादि-निरोधं च ततः सुराः, विधाय मौन माश्रित्य, इटण्वन्ति स्थिरचेतसः // 157 // IPL भगवांश्च ततः पूर्व, भणत्येवञ्जगत्पतिः, अनुजानामि वै तीर्थ, गौतमस्य गणेशतुः // 158 // द्रव्य गुणपर्यायैश्च, सकलागमवेदिनः, ततचूर्णश्च तन्मौलौ, क्षिपति च स्वयम्प्रभुः // 159 // अन्योऽन्यगौतमः स्वामी, मूर्ध्नि यस्य विभोः करः, चन्दना गोतमस्वामि, पुण्यकेन च वर्ण्यते // 160 // चूर्णानामपि पुष्पाणां, गन्धानां मोदमेदुराः, कुर्वन्ति गौतमस्वामि-मूर्ध्नि वृष्टिं ततोऽमराः // 61 // सुधर्मस्वामिनं मुख्य, कृत्वा च मुनिराजिषु, अनुज्ञां ददिवांस्तस्य, प्रभुः गणपदस्य च // 162 // गणेशोत्तमसम्वादं, श्री वीर पावनीकृतम् , अधीते शृणुते यश्च, सोऽपि भूयाच्च तादृशः // 163 // // 27 //