SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्या गगधरवादः / 276 // इति गणधरवाद // समाप्तिमगात्-शमिति // 121 // मूलपाठः--तेणं कालेण तेणं समएण समणे भगवं महावीरे अट्ठियनाम नीसाए पढम अन्तरावासं वासावासं उवागए। चं पंच पिट्ट चंपं च नीसाए तओ अंतरावासे वासावासं उवागए / वेसालिं नगरि वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए। रायगिहं नगरं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागएं / छ मिहिलाए दो भदियाए, एग आलंभियाए, एगं सावत्थीए एग पणियभूमीए एग पावाए मज्झिमाए हत्थिवालस्स रणो रज्जुगसभाए अपच्छिमं अन्तरावासं वासावासं उवागए // 122 // ___ व्याख्या:--तस्मिन् काले तस्मिन् समये श्रमणो भगवान्-महावीरः अस्थिक मामस्य, निश्रया, प्रथम वर्षा रात्रं चातुर्मासीति यावत् वर्षासु वसनं उपागतः ततः चम्पायाः पृष्ठचम्पायाश्च निश्रया त्रीणि चातुर्मासकानि वर्षावासार्थ उपागतः वैशाल्याः नगाः वाणिज्यग्रामस्य च निश्रया द्वादश चातुर्मासकानि वर्षावासार्थ उपागतः-राजगृहस्य नगरस्य नालन्दायाश्च बाहिरिकायाः निश्रया चतुर्दश चातुर्मासकानि वर्षावासार्थ उपागतः,तत्र नालन्दा राजगृहस्य नगरादुत्तरस्यां दिशि बाहिरिका-शाखापुरविशेषः तत्र चतुर्दश वर्षारात्रान्-उपागतःषट् मिथिलायां नगा द्वे भद्रिकायां एकं आलम्भिकायां एकं श्रावस्त्यां एकं प्रणीतभूमौ (वज्रभूम्याख्यानार्यदेशे -इत्यर्थः एकं पापायां मध्यमायां हस्तिपालस्य राज्ञाः-रज्जुकसभायां-रज्जुकाः लेखका:-कारकुन इति लोके प्रसिद्धाः-तेषाम् अपरिभुज्यमानजीर्णशालायां तत्र भगवान् अपश्चिमम्-अन्त्यं चातुर्मासकम् वर्षावासार्थ उपागतः // 27 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy