________________ श्रीकल्प-1 गणधरवादः मुक्तावल्या // 282 // धिगिमेमेकगतं प्रियबन्धनं, प्रियतया सृतमेव किलैककः, अहमिहास्मि परो नच कश्चन, वितथ मोहनिदानमतः परम् // 14 // प्रसमताम्बहुभावयत स्तदा, मुहुरहो विमले हृदयाङ्गणे, तदनु तस्य च केवल मुज्ज्वलं, निखिलबन्धनभेदि समुद्तम्॥१५॥ मोक्षमार्गप्रपन्नानां, स्नेहो वचस्यशृङ्खला, वीरे जीवति वै जातो, गौतमो यन्न केवली // 16 // गौतमस्वामिनो ज्ञात्वा, केवलं विबुधा मुदा, महिमानं स्तदा चक्रुः सेन्द्रास्ते भक्तिभाविताः // 17 // अत्र कविः-अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये, विषादः केवलायाभूत्, चित्रं श्री गौतमप्रभोः // 18 // द्वादशाब्दानि सम्पाल्य, ज्ञानिपर्यायमात्मवित, केवलज्ञानदिव्यात्मा, गणेश गौतम प्रभुः // 19 // दीर्घायुभव कृत्वेति, सुधर्मस्वामिन स्ततः, गणं समर्प्य धीधाम्ने, मोक्षधाम ययौ सुखम् // 20 // सुधर्मस्वामिनोऽप्येवं, सुधर्मख्यातिकारिणः / अभूच केवलोत्पत्तिविश्ववस्तुप्रकाशिका // 21 // विहृत्य चाष्टवर्षाणि, बोधिता बहवो जनाः / श्री जम्बूस्वामिने दत्वा, गणं मोक्षमशिश्रियत् // 22 // // 127 // मू-पा-जं रयणि च णं समणे भगवं महावीरे कालगए, जाव सव्वदुःखप्पहीणे, तं रयणि च णं नव मल्लई नव लेच्छई कासी.कोसलगा अट्ठारस वि. गणरायाणो अमावासाए पाराभोयं पोसहोववासं पट्टविसु गए से भावुजोए दवु जोयं करिस्सामो // 128 // व्याख्या-यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः तस्यामेव रजन्यां नवमल्लकीजातीयाः काशीदेशस्य राजानः नवलेच्छकी जातीयाः कोशल देशस्य राजानः ते च कार्यवशात गणमेलापकं कुर्वन्ति इति गणराजा अष्टादश ये चेटकमहाराजस्य सामन्ताः श्रयन्ते ते तस्यां अमावास्यायां पाराभो // 282 / /