________________ कल्पमुक्तावल्यां प्रथम | व्याख्याने दशकल्प | अधिकारः // 34 // मूलपाठः-माणुम्माणपमाणपडिपुण्णसुजायसव्वंग सुन्दरंग // 8 // अथ व्याख्या-तत्र मान-जलभृतकुण्डान्तः पुरुषे निवेशिते यज्जलं निस्सरति यदि तज्जलं द्रोणमानम्भवेत्-तदा स पुरुषो मान प्राप्तः-यदि च तुलारोपितपुरुषोऽर्धभारमानः स्यात्तदा स उन्मानप्राप्तः-तत्र भारमानञ्चेत्थम् // षट्सपै यव स्त्वेको गुजैका च यवै त्रिभिः // गुञ्जात्रयेण वल्लः स्या द्गद्याणे ते च षोडश // 1 // पले च दश गद्याणा स्तेषां साधशतं मणे // मणै देशभिरेका च घटिका कथिता बुधैः॥२॥ घटीभिर्दशभिस्ताभिरेकोभारः प्रकर्तीतिः-इति भारमानम् // स्वकीयांगुलैरष्टोत्तरशतांङ्गुलमान उत्तम पुरुषः-तथा षण्वत्यंगुलमानो मध्यमपुरुषः-तथा चतुरशीत्यंगुल मानो हीनपुरुषः-इति प्रमाणप्राप्तपुरुषः तीर्थङ्करस्तु विंशत्यधिकशताङ्गुलमानो भवति-तस्य शिरसि द्वादशाङ्गुलमानमुष्णीषम्भवतीति एवञ्च मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गशिरः प्रमुखादिसुन्दरं पुत्रञ्जनयिष्यति पुनः कीदृशम्पुत्रम् मूलपाठः-ससिसोमागारं कंतं पियदंसणं सुरूवं दारयं प्रयाहिसि // 9 // अथ व्याख्या-शशिवत्सौम्याकारं मनोहरं प्रियदर्शनम्-सुन्दरस्वरूपम् पुत्र प्रजनयिष्यति-॥ मूलपाठः-सेवियणं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्तेजोव्वणगमणुपत्ते रिउव्वेअ जउव्वेअ सामवेअअथव्वगवेअ-इतिहासपंचमार्ग निघंटुछट्टाणं संगोवंगाणं सरहस्साणं चउण्डं वेआणं सारए पारए वारए धारए सडंगवी // 34 //