________________ TIO कल्पमुक्ता- वल्यां प्रथम व्याख्याने दशकल्प अधिकारः सहितंत विसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे-अन्नेसु अ बहुसु बंभाण्णएसु परिवायएसु नएसु सुपरिणिहिए आवि भविस्सइ // 10 // व्याख्या-सोऽपि दारक एवम्विधो भविष्यति / तद्यथा-उन्मुक्तबालभावोऽष्टवार्षिक इति सकललोकव्यवहारशाता भविष्यति-पुन यौवनम्प्राप्तः-ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदा इति चत्वारो वेदाः पञ्चमं पुराणशास्त्रं तथा षष्टमं निघण्टुशास्त्रमेवं साङ्गोपाङ्गसहितानां वेदादिशास्त्राणां ज्ञाता भविष्यति-तत्राङ्गानि षट्. तदित्थम् / शिक्षा 1 कल्पो 2 व्याकरण 3 छन्दो 4 ज्योति 5 निरुक्तयः 6 तथोपाङ्गानिअङ्गार्थविस्तररूपाणि तेषाञ्च शाता भविष्यति तथा सरहस्यानां तात्पर्ययुक्तानाचतुर्णां वेदानां स्मारकः-तथाऽन्येषामपि स्मरणे बरिष्ठः-तथाऽन्येषामशुद्धपाठनिषेधाद्धारणसमर्थ:ईदृशो दारकः पुत्रो भविष्यति // पुनः षडङ्गवित् पुनः षष्ठितन्त्रविशारदः षष्ठितन्त्रङ्कापली यं शास्त्र तत्र विशारदश्चतुरः पण्डित इति तथा गणितशास्त्रे-आचारग्रन्थे-अक्षराम्नायग्रन्थे कल्पे च-यज्ञादि विधिशास्त्रे-व्याकरणे शब्दशास्त्रे छन्दशास्त्रे तथा निरुक्ते टीकाप्रमुखशास्त्रे तथाऽन्येष्वपि बहुषु परिव्राजकसम्बन्धिषु नयेषु-आचार शास्त्रेषु ते पुत्रोऽतीव निपुणो भविष्यति // 10 // मूलपाठः-तं उराला णं तुमे देवाण्णुप्पिए ? सुमिणा दिट्ठा जाव-आरुग्ग तुहिदीहाउय मंगल्लकल्लाणकारगाणं तुमे देवाणुप्पिए / सुमिणा दिदुत्ति कटु भुज्जो भुज्जो अणु वूहइ // 11 // व्याख्या-तस्मात्कारणात् हे देवानुप्रिये ? त्वया उदाराः स्वमा दृष्टाः तथा यावत् आरोग्यतुष्टिदीर्घायुर्मङ्गलकल्याणकारकाः त्वया स्वमा दृष्टा इति भूयो भूयस्तान् स्वमान्-अनुमोदयति अनुहयति // 11 // मूलपाठः-त एणं सा देवाणदा माहणी-उसमदत्तस्स माहणरस-अंतिए-एअमहं मुच्चा निसम्म हट्ट तुद्र जावहि उ