________________ कल्पमुक्ता S वल्यां - प्रथम | व्याख्याने दशकल्प अधिकारः // 36 // यया करयल परिगहियं दसनहं सिरसावत्तं मत्थए-अंजलिं कडु उसमदत्तं माहणं एवं वयासी // 12 // व्याख्या-ततः सा देवानन्दा ब्राह्मणी ऋषभदत्त ब्राह्मणस्य समीपे-इममर्थ श्रुत्वा तथा चेतसावधार्य हृष्टा तुष्टा | यावत् हर्षपरिपूर्णहृदया-करतलपरिकृतं दशनख-आवर्ताकारं शिरसि अञ्जलिकृत्वा-ऋषभदत्तं ब्राह्मणमेवमवादीत् // 12 // | मूलपाठः-एवमेयं देवाणुप्पिया? तहमेयं देवाणुप्पिया? अवितहमेयं देवाणुप्पिया ? असंदिद्धमेयं देवाणुप्पिया ? इच्छियमेयं देवाणुप्पिया ? पडिच्छियमेयं देवाणुप्पिया ? इच्छिय पडिच्छियमेयं देवाणुप्पिया ? सच्चेणं एसमहे से जहेयं | तुब्भे वयह त्ति कट्ट ते सुमिणे सम्म पडिच्छइ / पडिच्छित्ता उसभदत्तण माहणणं सद्धिं उरालाई माणुस्सगाई भोग भोगाइ भुंजमाणा विहरइ // 13 // व्याख्या हे देवानुप्रिय ? एवमेव तत् तथा त्वया यदुक्तं सत्यमेव तत्-यथास्थितमेव तत् नहि असत्यमिति // तथा सन्देहरहितं तत् तथेप्सितमेतदेव मे तथा भवन्मुखात्पतदेव गृहीतं तथा तद्भवद्वाक्यम्-ईप्सितं प्रतिष्ठितञ्च यद्युष्माभिः कथितम् सोऽर्थः सत्य एव तथा येन प्रकारेण इममर्थ यूयं वदथ तत्सत्यमेव-इति कथयित्वा तान् स्वप्नान सम्यगङ्गोकरोति सम्यक् स्वीकृत्य ऋषभदत्तब्राह्मणेन सहोदारान् मनुष्य सम्बन्धि योग्यभोगान् भुञ्जाना सेवमाना सती विहरति // 13 // मूलपाठः-तेणं कालेणं तेणं समएणं सक-देविन्द देवराया वज्जपाणि, पुरन्दरे, सयकउ-इति व्याख्या-तस्मिन् काले तस्मिन्समये सौधर्मेन्द्रो विचरति तदित्थम्-देवानामिन्द्रः शक्रनामसिंहासनाधिष्ठातृत्वात्शक्र इति कथ्यते-देवेषु वकान्त्या राजते इति देवराजः-वज्रपाणिः-वज्रं पाणौ हस्ते यस्य बज्रपाणिः-पुरन्दरः-दैत्यानां पुरं दारयति-इति पुरन्दरः शतक्रतुः एवम्भूतः शक्रः कथ्यते / // 36