SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प | अधिकारः येषां रेखा इमास्तिस्रः सम्पूर्ण दोषवर्जिताः // तेषाङ्गोत्रधनापि सम्पूर्णान्यन्यथा न तु // 5 // (व्याख्या) अयमाशयः-मणिबन्धस्थानात्-निर्गता-पितृरेखा तथा करभस्थानात्-निर्गता-विभवरेखा-आयुषःरेखा च एताः सम्पूर्णाः तिस्रः-रेखाः-तर्जन्या:-अपि च-अङ्गुष्ठस्य मध्यभागे गता भवेयुः-तदा पुरूषाणाम्-उत्तमगोत्रे | जन्म-उत्तम सम्पत्तिः-उत्तमायुश्च जायते उल्लङयन्ते च यावत्योऽङ्गल्यो जीवितरेखया // पञ्चविंशतयो ज्ञेया स्तावत्यः शरदां बुधैः // 6 // ___ (व्याख्या) अयमाशयः-यस्य कस्यापि नरस्य-आयुष्य रेखया-कनिष्ठिकामारभ्य तर्जनीपर्यन्तं यावत्यः-अगुल्यअतिक्रान्ता भवन्ति तावती पञ्चविंशतिः-तस्य-आयु बोध्या-इति भावः // यवैरङ्गुष्ठमध्यस्थै विद्याख्याति विभूतयः // शुक्लपक्षे तथा जन्म दक्षिणाङ्गुष्ठगैश्च तैः // 7 // न स्त्री त्यजति रक्ताक्षं नाथः कनकपिङ्गलम् // दोघबाहुन चैश्वये न मांसोपचितं सुखम् // 8 // ( व्याख्या) रक्तनेत्रं पुरुष स्त्री न त्यजति तं-इच्छत्येव तथा-सुवर्णाकारपिङ्गलनेत्रमपि पुरुषं अथों न त्यजति तथा दीर्धभुजं पुरुष-विभवो न त्यजति-राज्यादिसुखं लभते दीर्घभुजः पुरुषः तथा स्थूलाकृति पुरुषम् सुखं न त्यजति अर्थात् स सुखी भवति // 8 // ___ चक्षुःस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् // वपुःस्नेहेन सौख्यं स्यात्-पादस्नेहेन वाहनम् // 9 // उरोविशालो धनधान्यभोगी शिरोविशालो नरपुङ्गवश्च // कटीविशालो बहुपुत्रदारो विशालपादः सततं सुखी स्यात् // 10 // पतल्लक्षणानि मषतिलकादीनि व्यञ्जनानि च-एतैरुपेतं पतानि लक्षणव्यञ्जनानि नराणां दक्षिणभागेषु-नारीणां वामभागेषु-अवलोकनीयानि-इति /
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy